Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
न करथई भास विहिंसइज्जा, निरुद्धगं वावि ण दीहाजा ॥ २३ ॥ व्याख्या-तस्यैवं माषादयेन वर्भ कथयतः साधो:-कश्चित्पण्डितस्तयेष समर्थमनुगच्छन् सम्यगषपुज्यते, मपरस्त । मन्दमेधाविवया 'वित ' अन्यथैवामिजानीयाद, तं च सम्यगनवापुरुषमान 'तथातया' तेन तेन देनदाहरणसधुक्तिप्रकटनप्रकारेण साधुस्कर्वचोभितमत्रयोषयेत् , न पुनस्त्वं मूर्योऽसि । एतदपि नाचगच्छसि ! उत्तरस्वत्यादि परुषवचनं न पूयात् , मधुरमापया भाषते, न परं तं अवगणयति । न तदापी विहिंसते-न विध्वंस पति, न निन्दति । तथा 'निरुदंबर्यस्तोफ दीर्षवाक्यमा ददरेण न पचये, ना स्तोककालीन व्याख्यान न दीयेदीर्घकालिफर्याद, (अर्थात् ) स्वोकमप्यर्थमालजालप्रकटनेन न विस्तारयति, यत:-" सो अस्थी षसम्यो, जो भन्नइ अवस्वरेहिं थोपेटिं। जो पुण थोयो बहुअक्खरेहिं सो होइ निस्मारो ॥१॥" इति वचनाव, स्वोकाक्षरै हुवक्तव्यमिति गाथार्थः ॥ २३ ॥
समालवेजा पउि पुण्णभासी, निसामिया समियाअट्ठदंसी ।
आणाइ सुद्धं वयणंऽभिउंजे, अभिसंघए पात्रविवेग भिक्खू ॥ २४ ॥ व्याख्या-पत् पुनरतिविषमत्यादसाक्षरैर्न सम्यगवाध्यते, वल्छीमनेन प्रकारेण समन्तात्पर्यायशग्दोचारणतो १ सोऽओं वफल्यो यो मण्यतेऽमरी स्वोक।। यः पुनः स्तोको बहुभिः स भवति निस्सारः ॥ १॥

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413