Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
-[
न मत्तुल्यो हेतुपुतिभिरर्थप्रतिपादयितेत्येवं मानं न सेवेत-न कुर्यात् । नाप्यात्मनो महश्रुतत्वेन [ तपस्वित्वेन बा] प्रकाशनं । हति । तथा न चापि प्रज्ञावान् कस्यापि परिहासं ति यदिवा अनपचुख्यमाने श्रोतरि न तदुपहासं कुर्यात् । न चापि चाशीदि बहुपुत्रो पहुचनो दीर्घायू या' रागिणी यादिदि भार्थः । १२॥
भूताभिसंकाइ दुग्छमाणे, ण णिबहे भंतपदेण गोयं ।
ण किंचि मिच्छे मणुओ पयासु, असाहधम्माणि ण संवएज। ॥ २० ॥ व्याख्या- भवाभिशस्या जन्तूपमर्दशया माशीर्षाद सावधं शुगुप्सम यात् । न 'मन्त्रपदेन' विद्याप्रयजनेन 'गो' [षाक्] संगम निस्सार कुर्यात् , न जादिना साई अन्तुजीयोपमई मन्ध कुर्यात् । तथा ' मनुष्यो' भिक्षुः प्रजासु व्याख्यानं कुर्वन लामपूजासत्कारादिकं नेच्छेन-नाभिलषेत् । तथा असाधूनां धर्मान्-छागपषतर्पणादिकाल संवदेवगादिति मायार्थः ।। २० ।। शिव
हासं पि णो संघति पावधम्मे, ओए तहीयं फरसं वियाणे ।
नो सुच्छए णो य विकंथाएजा, अगाउ[अणाई]ले वा अकसाइ भिक्खू ॥ २१ ।। म्पारूपा-यथा परामनोहस्यिमुत्पदने तथा 'न सन्पयेत्र' न कुर्यात् । तथा 'पापधर्म ' सायं वचो न देव, तथा कमाषपनिकामोत्रासयेत् । तथा 'मोजो' रागद्वेषरहितः सन् तथ्यमपि 'पर्ष ' कठोरं पषा परिहरेद , सावर्ष यो

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413