Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 389
________________ मनोवाकायकर्मणा कृतकारिसानुमतिभिश्च 'बागी' षटकायपालक: एतेषु' ममितिगुप्त्यादिषु समाधिमार्गे[] स्थिवस्य तस्य साघीः शान्तिमपति-अशेषान्द्रोपरमो भवति । तयाऽशेषकर्मक्षयरूपं निरोषमाहुः । एवमाहुः त्रिलोकपर्शिन:-सर्वज्ञाः केपलालोकेन दृष्ट्वा प्रतिपादयन्ति । किम् ? एतदेव समितिगुप्यादिकं संमारोत्तारणसमर्थ मार्ग जानीहि नान्यथेति । एतदेव कथितयन्ता, न पुनः प्रमादसह विधेयत्वेन प्रतिपादितवन्त इति गाथार्थः ॥ १६ ॥ निसम्म से भिक्खु समीहियटुं, पडिभाणवं होति विसारए य । आयाणअट्ठी बोदाणमोणं, उवेश्च सुद्धेण उक्ति मोक्ख ॥ १७ ॥ व्याया- गुरुकुलवासी भिक्षुः द्रव्यस्य' मुक्किममनोवस्य ' ' आचार नियम्य स्वत: समीहितार्थ | मोक्षाल्य पुशा-इयोपादेयं सम्यकपरिलाय 'प्रतिमा[नवान्' उत्पतिभो भवति । ततश्च श्रोतको यथास्थितार्थानां 'विशारदः' प्रतिपादका भवति । ईदृशः साधुरादानार्थी-मोक्षार्थी+ 'म्यवदान द्वादशप्रकारं तपस्तथा ' मौनं ' संयमस्तदेवमेनौ सपसंयमौ ' उपेत्य 'पाप्य देन' द्विचत्वारिंशदोषरहितेन आहारेणात्मानं पापयन् मोक्षसीति गाथार्थः ॥१७॥ तदेवं गुरुकूलवासितया धर्म सुस्थिताः पहुचताः प्रतिभा[न]वन्तोऽर्थविवारदाय मन्तो यस्कुन्ति सदयितुमाह संखाए धम्मं च वियागरंति, बुद्धा हु ते अंसकरा भवति। +बादीयते मोक्षार्षिभिरिति भावान-सानावि, न पायो विद्यते यस्य स बापानार्थी-मानाप्रयोजनवाम् " इति हर्ष० ।।

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413