Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 390
________________ से पारगा दोह चि मोयणाए, संसोधितं पण्हमुदाहरति ॥ १८ ॥ 3 t 4 , व्याख्या - संख्या सद्बुद्धिस्तया स्वतो धर्म परिवार परेशं यथावदितं 'व्यन्तियन्ति दिवा स्वपरशक्ति पंच 'परिज्ञाय सम्यगव धर्म प्रतिपादयन्ति से विधा 'बुद्धा कालत्रययेदिनो जन्मान्तरसश्वितानां कर्मणामन्तरा भवन्ति, अन्येषां च कर्मापनयनसमर्थं भवन्ति तदेव दर्शयति - ते यथास्थितधर्मरूपका द्वयोरपि (स्व) परात्मनोः कर्मपाशविमोच [नया ] का: ( 1 ) स्नेहादिनिविमोचनया षा करणभृतया संसारसमुद्रपारगा भवन्ति । ते चैवम्भूताः सम्यक् शोधितं ' प्रश्नं शब्दमुदाहरन्ति । तदेवं [ते] गीतार्था यथावस्थितं धर्म कथयन्तः स्वपरतारका भवन्तीति गाथार्थः ॥ १८ ॥ , , स च प्रमुदाहरन् कदाचिदन्यथाऽपि ब्रूयात्, अवस्वप्रतिषेधार्थमाह णो छायए णो विय सएवा, माणं ण सेवेन पगासणं च । या विपने परिहास कुना, ण याऽऽसीआवाय वियागरेजा ॥ १९ ॥ व्याख्या—स प्रश्नस्योदाहर्ता रत्नकरण्डककल्पः कुत्रिकापणकल्पो वा चतुर्दशपूर्विषामन्यतरः कचिदाचार्यादिः कृतअमिमितीतुः पितोऽपि सूत्रार्थे न ' छादयेत् ' नान्यथा व्याख्यानयेत् स्वगुरुं [षा] नापलपेत्, आत्मगुणोत्कर्षामि प्रावेण परगुणाचाच्छादयेत् । न परगुणान् लूपयेत् । तथा समस्तशाखार्थवेसाई, सर्वलोकविदितोऽयं समस्त संशयापनेता,

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413