Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
भावार्षकमनतवालपे-माषेत, नापाक्षरफथनमः कृतार्थो मवेत् , प्रतिपूर्णभाषी म्याद, अस्खलितामिलिवाहीनावरपि. मिति । आचार्यादेः सकाशात् सम्परायपुध निक्षम्प सम्पग् यथावस्थिनमधे यथा गुरुमकानादवास्तिमर्थ [ प्रतिपाय प्रहुं शीलमस्य स भवति सभ्यार्थदर्शी, स एवम्भूतः सन् ] नीचंकराचया शुद्ध-मवदातं निरत्रयं चचनममियुञ्जीत | उसमें उत्सम अपवादे चाफ्यादं न व्यस्ययं कुर्यात् । स्वपरसमययोर्यथास्यं वचनममिमदेत् । एवमभियुञ्जन भिक्षुः 'पापषिदेक' पापपरिहार पुर्यादिति गाथार्थः ।। २४ ।। फिल
अहाबुइयाई सुसिक्खएजा, जइज्ज या णातिषेलं चदेजा।
से दिट्टिमं दिट्टि ण लूसएजा, से जाणई भासिउं तं समाहि ॥ २५ ॥ व्याख्या-तीर्थकरगणपरादिभिर्ययोक्तानि तान्यहनि सुष्टु शिश्वेत-प्राणशिक्षया सर्वोक्तमागमं सम्यग्गृहीयात् , मासेषनाशिक्षण तु सेवेत, अन्येषां प तथैव प्ररूपयेत् । यो पस्य कतम्यस्य कालोऽग्ययनकालो का, तो वेलामतिलहाच नातिवलं वदेत् , अध्ययनकर्तव्यमादी नातिलायेत् , यथाचसरं परस्परामाधया सानियाः कर्यादिपर्यः। स एवंविधगुषजातीयो यथाकालवादी पथाकालचारी सम्यष्टिमान ' यथावस्थितान् पदार्थान् अपानो देशना पर्वन् 'टिं' सम्यग्दर्शनं न लूपयेव-न क्षपेत् । एतदुक्तं भवति-पुरुषविशेष प्रात्या अपसिमान्तपरिहारेण तपा कमनीयं यथा श्रोतः सम्पनत्वं स्थिरी भवति । यथैवंविधः समापितुं जानाति समरपिं च पानदर्शनचारित्राख्यं सम्पा- IN
P

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413