Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 392
________________ अपरिक्षया झारखा प्रत्यारूपानपरिचया पशिरेव, पूजासत्कारादिना 'मो तुच्छए 'नोन्मादं कुर्यात् । तथा ' णो कम पिकंपएका आत्मश्लापां न काम् । सथा अनाकलोx व्याख्यानावसरे, सपा 'बायी 'पापरहिसो मवेशिक्षासाधुरिति गाथार्थः ।। २१ ॥ संवा माऽकिरगिजर, चिमनवायं च वियागरेज्जा । भासादुर्ग धम्मसमुट्टिसहि, वियागरेज्या समया सुपने ॥ २२ ॥ व्याख्या-साधुः सनार्थे निःशकिसोऽपि रस, नो गर्ने कृति , अहमेवार्षदेता, न माल्या कमिदपरोऽस्तीति न गर्ष कुति । सथा 'चिमन्यवाद' पृषगर्थ निर्णयवाद व्यागृणीयाचदिवा 'विभज्यवाद पाहाई बदेत् । विमन्य बादमपि भाषाक्सिनर मूयादित्याह-माषयोगधचरमपो सल्या-ऽसरमाऽमृषयोडिक भाषादिक, नापार्यकषिरपृष्टोऽपृष्टोNI वा धर्मकथावसरे व्यागणीयात् । सम्यम् संपमानठानेन समस्थितः साधुमिा सान पुनः कृत्रिमेरुदायिनृपा एवंविषः साधुभिः सह विरन चक्रवर्तिद्रमकयो। समतया रागद्वेषरहितो वा शोमनप्रझो माषाद्वयोपेतः सम्यगधर्म म्यागृणीयाविति गाथार्थः ॥ २२॥ कि __ अणुगच्छमाणे वितहं बियाणे, तहासहा साहु अककसेणं । x " अपाले " इति पाठान्तरे “अनाविलो-लोभाविनिरपेक्षा स्याम्" इति वर्ष । रकपन,

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413