Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 384
________________ डहरेण वुझेणऽणुसासितो उ, रायणिएणा वि समापणं। सम्म सयं थिरतो णाभिगच्छे, गिजंतए वापि अपारए से ॥ ७ ॥ भ्याख्या-स माधुः गुरुसमीपे वसन् चिस्मादस्ललिता सन् केनापि क्षुल्लकन प्रमादाचरणं प्रति निषिद्धस्तथा 'पटेन , पा' [वयोधन ] श्रुनाविन वा अनुशासित भिडितों जाकिन समषयमा वा अनुशासितः इप्पति, पथाहमनेन द्रमकमायेणोत्तमकुलपयतः सर्वजनसम्मत एवं लोकसमक्षं निक्षित, इत्येवमनुशास्पमानो न मिथ्यादुष्कृतं ददाति नापि तनुशासनं सम्पस्थिस्तो पाइपुनःकरणतयाऽभिगच्छेत्-न प्रतिपपेठ, सम्यक् अप्रतिपद्यमानबासौ संसारस्रोतसा 'नीय. मान ' उपमानोऽनुग्नास्पमानः कृपिठोऽसौ न संसारावपारगो भवति किन्तमपारग एष मवतीति गापाः ॥ ७ ॥ विउद्धिपणं समयाणुसिटि, डहरेण वुद्वेण उ चोइए य। अन्भुट्टियाए घडदासिप वा, अगारिणं वा समयाणुसिट्टे ॥ ८॥ व्याख्या--विरुद्धोत्थानेनोस्थितं असम्यकारिणं साधु राष्ट्रा फश्चित् परतीथिको गृहस्थो पा स्वसमयेन विश्वयेत् । यथा-नैविधमनुष्ठान भवतामागमे व्यवस्थित फवं त्वमेषविधाचरणं कहा ? अथवा केनापि साधुना अईस्प्रणीतागमानुसारेण मूलोपरगुणाऽऽचरणे स्खलितः सन् जागर्म प्रदर्य अभिहिता, यथा-नैतन्यरितगमनादिकं भवतामनुवातं,

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413