Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 385
________________ FIN हस्यादि बहरेण' लघुनरेण पद्धेन षा कृरिसताधारप्रपत्ता साधा शिक्षितः, (दासीत्वेनास्यन्तम्ररिषता या दासी, तया) दास्पा ' पदास्था ' जलवाहिन्या या शिक्षितो न कोषं कुर्यात् । 'अगारिण' गृहस्थानामध्येता युज्यते कर्तुम् ।। - ततः स साधुर्ममैवैतदितकारी ऋते इत्येवं मन्यमानो मनागपि न कोपं कुर्यादिति गाथार्थः ॥ ८॥ एतदेशाह ण तेसु कुज्झे ण च पबहेजा, नयावि किंची फरुसं वएज्जा । तहा करिस्संति पडिसणेजा, सेयं ख मेयं ण पमाय कृज्जा ॥९॥ पारूया-एवं साधुः पाक्षितः सम प्येव न च तं अध्यक्षेत्-न पदण्डादिप्रहारेण पीडयेन चापि किवित्पन षयो वदेत् । तमेवं अनि-मवताछ सुन्छु शिक्षिता, भवदुक्तमेच करिष्यामीत्येवं मध्यस्थपूपया प्रतिमृश्या-दनुतिष्ठेच , मिष्यादुष्कृतादिना निवर्चेत, एतच्छिवादानं ममैव श्रेयो। यत एतदभपात् कविकिपि] पुनः प्रमादं न कुर्यामेष असदाचरणमनुतिष्ठेदिति गाथार्थः ।। ९॥ वर्णसि मूढस्स जहा अमूढा, मग्गाणुसासंति हितं पयाणं । तेणेव मझ इणमेव सेयं, जं मे बुहा समणुसासयति ॥ १० ॥ व्याख्या-यपा बने ' अरण्ये दिगप्रमेण कस्यचिन्मूतस्प-मार्गभ्रष्टस्य यथा केचिदन्ये 'अमूढाः ' सदसन्मार्गाः | शमान हित-मीप्सितस्वानमापकं मागे 'अनुशासन्ति' दर्शयन्ति । स च विकिमिः सन्माम्गरतारणतोऽनुशासित

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413