Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
बलं स्फोरयन साधुगुणैर्युक्तो भवति । साधुहिं यत्र स्थानं कायोत्सग्गादिकं विधते तत्र सम्यक् प्रत्युपेक्षणादिका क्रियां करोति, कायोत्सर्ग न रिष निष्प्रकं विचे, तथा दानं न संस्तारकं वं कार्य च प्रत्युपेक्ष्य उचिताले गुर्वनुज्ञातः स्वपेत्, तथापि जरयदिन नात्यन्तं निरस इति एत्रमासनादिष्वपि योज्यम् । तदेवमादिसुमधुक्रियायुक्तो गुरुकुलवासी माधुर्भवतीति स्थितम् । अपि च-गुरुकुलवासे निवसन् पश्चममितिसमितः त्रिगुप्तिगुप्तः आ[आगत ] प्रक्षः सञ्जात[कथा] पविवेकः [ रुपत मरति ] परस्यापि च व्याकुर्वन् प्रमितिगुतीनां यथावस्थितस्वरूपप्रतिपालनं तत्फलं च [quq-qan] in-functiâ gars u
सहाणि सोचा अबु भेरवाणि, अणासत्रे तेसु परिवएजा ।
निहं च भिक्खू न पमाय कुब्बा, कहुंकहूंची वितिगिच्छति ॥ ६ ॥
उपाख्या - वृन्दान् श्रुतिमधुरान् श्रुत्वा अथवा 'मेरवान् ' कर्णकटुकान श्रुखा ( ' तेषु ' अनुकूलप्रतिकुलशब्देषु) 'अनाश्रवो' रागद्वेषरहितो भूत्या 'परि' समन्ताद-संयमानृायी भवेद । तथा निद्रां च प्रमादं च स साधुर्न कुर्यात् । एवं निषिद्धसर्वप्रमादः सन् गुरोरन्ति [कथमपि ] विचिकित्सां वित्तविष्द्धविरूयां ' वितीर्णो 'इतिकान्तो भवति । [ यदिवा मङ्गृहीतोऽयं महामत मारोऽतिदुर्वहः ] कथङ्कथमध्यन्तं गच्छेत् । इत्येवम्भूतां । त्रिश्चिकित्स' चित्तविि गुरुप्रसादाचीर्णो मवति । अन्येषामपि तदपनयनसमर्थः स्यादिति गाधार्थः ।। ६ ।। किच

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413