Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
-
व्याख्या-प. पुनर्गुरूपदेशमन्तरेण स्वच्छन्दतया गच्छामिर्गस्य एकाफिविहारिता प्रतिपद्यते स बहुदोपभाग् मवतीति । | अत्यार्थस्य शान्तमाविर्भाषयबाह-'जहा दिया पोत)' यथा 'द्विजपोतः' पक्षिनिस्पनजाता-अजातपश्वस्त 'स्त्रावासकात् ' स्वनीयात् ' उरप्लषितुं' उत्पवितुम [ तत्र ] तब पतन्त्रमुपलम्प पक्षामारावूमन्तुमसमर्थ (तचा 'तरुण' नूतनं 'अपनजात 'अनुभूतपक्ष तं) कादयः क्षुद्रसत्याः पिशिताशिनः ' अध्यक्तगर्म' गम नामावे नंष्दुमसमर्थ हरेयुरचशमादिनोरिक्षप्य नयेपु-विनाश्वयति मार्थ i Q. Firf निराइ...
एवं तु सेहंपि अपुट्ठधम्म, निस्सारियं बुसिमं मन्नमाणा।
दियस्स छावं व अपत्तजायं, दरिलु णं पावधम्मा अणेगे ॥३॥ पाहणा-यथा तं अव्यक्तं पश्चित्रिशुरादयः क्षुद्रपक्षिणो विनाशयन्ति तथा अगीतार्थ शिष्यं गच्छवासानिर्गत अनेक क्षुद्राः पाणिनो विप्रतार्य संयमजीवितन्याशयन्ति, ते कीशाः पाखण्डिनः, तं अगीतार्थशिष्य 'बुसिन मनमाणा' आत्मवलग मन्वाना-आरमवशे पतितमिति मत्वा पक्षरहित पश्चिणी पालकमित्र ते पापघाणो x हरन्तीति गाथार्थः ॥ ३ ॥ पषमेकाकिना साधार्यतो बहवो दोषाः प्रादर्भषन्ति अतः सदा गुरुपादमूले स्थातव्यमित्येतदर्शयितुमाह
ओसाणमिच्छे मणुए समाहिं, अणोसिते गंऽसकरोति णचा । *"तीयिका स्पजनराजादयो वा अनेक सम्सो हरन्ति हरिष्यन्ति चेम्ति कालत्रयोपभणार्थ भूतमिशः" इति हर्ष ।

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413