Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 380
________________ अथ चतुर्दशं प्रन्याभिषमध्ययनम् । उक्तं त्रयोदशमध्यपन, माम्प्रतं चतुर्दशमारभ्यते प्रन्याख्य, पामग्रन्थपरित्यागामापातथ्यं पात , अत( स्तम् ). एवाइ, तत्रेयमादिगाथा-- गंथं विहाय इह सिक्खमाणे, उट्ठाय सुबंभचेर वसेना । ओबायकारी विणयं सुसिक्खे, जे छए विप्पमायं न कुजा ॥१॥ __ व्याख्या---'ह' प्रवचने हातसंसारस्वमायः साधुः सम्पगुत्थानेन उस्थिठो 'अन्धं ' परिप्रां धनधान्यहिरण्य- Y! द्विपदचतुष्पदादिरूपं त्यक्त्वा प्रणासेवनारूपा च शिक्षा फौषः सम्यगासेवमानो नवमिचर्य युतिमिगुप्तः[समनश्चय बसे-चिष्ठेत् । यदिवा [प्रमचर्य-] संयमस्तमावसेत्- सम्यक्र्याद । गुन्तिके यात्री बसमानो यावदम्पतविहार न प्रतिपयते बाबदाचार्यवचनस्य 'अयावकारी' गुरोरादेशमारी विनयं सुष्टु प्रिक्षे-द्विदच्यात् । तथा एकको-निपुणा स संयमानुष्ठाने सदाचार्योपदेशे वा विविधं प्रमादं न कुर्यादिति गायार्थः ॥ १ ॥ जहा दियापोतमपत्तजायं, सावासगा पवित्रं मन्नमाणं । तमवाइयं तरुणमपत्तजार्थ, लंकाइ अबत्तगम हरेज्या ॥ २ ॥

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413