Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
.
ओभासमाणे दवियस्त वित्तं, ण णिकसे चहिया आसुपने ॥ ४ ॥ ___ व्याख्या—'अवमान ' गुरोरन्तिोऽवस्थान, सध्यानजीवमिच्छे-दभिलपेत् 'मनुजो ' मनुष्या साधुरित्यर्थः । स . एवं सम्बतो मनुष्यो यो यथाप्रतिज्ञातं निहियति, तब सदा गुरोरन्तिके व्यवस्थितेन निर्शाते इत्येतदर्शयति-गुरोरन्तिके | 'अनुपिता' अव्यवस्थित :-स्वच्छन्दविधायी यथाप्रतिज्ञातस्य नान्तकरो भवति, न यथाप्रतिज्ञातं निहियितुं समर्थः | स्यामापि संसारस्यान्तं करोतीति ज्ञात्वा सदा गुरुकुलवासोज्जुसरणीयः, गुरुकुलवासं विना निषितमपि विज्ञानसपहासाय स्वाद, पता " नहि भवति निर्विगोपक-मनुपासितगुरुकुलस्य विज्ञानं । प्रकटितपश्चामार्ग, पक्ष्यत नुस्य मयूरस्य ॥१॥" एवं प्रात्वा गुरुकुलवासे स्थातव्यमिति दर्शयति-ओमासमाणे वविधस्स वित्तं ' 'अवमासयन्' उद्रासयन्सम्यगनुतिष्ठन् 'द्रव्य(विकीस्य' मुक्तिगमनयोग्यस्य साधोः सर्वक्षस्य वा 'पतं' अनुष्ठान, सत्सदनुष्ठानतोऽषमासयेत्-पर्मकथिका [कथनतो वोकामयेदिनि ] । तदेवं गुरुालनासो बहूनां गुणानामाधार, अटोन निर्गच्छेद् गच्छादमेच्छचारी न भवेदाशुप्रज्ञ इति गाथार्थः ।। ४ ॥
जे ठाणओ य सयणासणे य, परक्रमे यावि सुसाइजुत्ते ।
समितीसु गुचीसु य आसु आय]पन्ने, वियागरते य पुढो देखा ॥ ५॥ व्याख्या-यो हि वैराग्यात् प्रमजितः साधुः, स 'स्थाने ' कायोत्सर्गादौ नयने आसने गमने च 'पराक्रम कुर्वन् '

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413