Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
ति [at] आत्मभाषोऽनादिभरा यस्तो मिथ्यावादकत्तमपनयेत् । यदिवा 'आरममावो' विषयानुता, वामपनयेदिति । एतहसंयति-'सबेहि पनि भगापहेहि हपै-नयनमनोहारिभिः स्त्रीणामअप्रत्यकटानिरीक्षणादिमिरल्पसण्या विल्लुप्यन्ते' सदाच्याध्यन्ते, रूपैः कथम्भूतः' ! 'भयावहे भपानकै, इहैव तामद्रुपादिविषयासक्तस्य साधुजनजुगुप्सा, नानाषिषा विउम्मनाथ प्रादुर्भवन्ति इहलोके. परलोके च बहुविधा घेदनाः विषयामका अनुभवन्ति । एवं विधान-पण्डितो धर्मदेशनाधतुरो परामिप्रायं सम्यग्गृहीरथा पर्षदनुसारेण प्रसस्थायरेन्यो हितं धर्ममाविर्भाश्येदिति माथार्थः ॥ २१ ॥ पूजासत्काराविनिरपेक्षेण व सर्व तपवरणादिकं विधेयं विशेषतो धर्मदेशनेत्येतदभिप्रायवानाह
न पूयण चेव सिलोयकामी, पियमप्पियं कस्लइ णो करिजा ।
सत्वे अणट्टे परिवजयंते, अणाउले या अकसाइ भिक्खू ।। २२ ॥ व्याख्या-माधुर्धर्मदेशनां कुर्वन् पूजनं ' वस्त्रादिलाभरूयं न बॉछनापि ' श्लोक ' कीर्ति-प्रशंसामभिलपन् । तथा श्रोतः प्रियं ( राजकथादिक) अप्रियं च न कथयेत्-तत्समाभितदेवताधिशेषं न निन्देन् । रागोषरहितः श्रोतुरभिप्राय समीक्ष्य यथास्थिसं धर्म सम्यग्दर्शनादिरूप कषयेत् । उपसंहारमाह-पर्वाननन् पूजामत्कारलामाभिप्रायेण स्वकृतान् परपणतया च परकृतान् परिहरन् कथयेदनाला, अपायी भिक्षुर्भवेदिति माथा ॥ २२ ॥
सर्वाभ्ययनोपसंहारार्थमाह

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413