Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
F -
'-.
क्षुद्रत्वमपि गम्छेद ' यिरूपमपि कूर्यात , पालकपुरोहितवत् स्कन्द काचार्यम्वेति । ततः स निन्दावनलषितो चातु+रापो व्यापातं कालाविचार-दीपस्थितिकमप्यायुस्संवर्तयेत् । धर्मदेशना हि पुरुषविशेष प्रात्वा विधेया, वा-कोऽयं पुरुषो राजादिका, कं च देवताधिशेष नतः, कतरवा दर्शनमाश्रित इति सम्यग्भावं परिझाय यथायोग्य देशना विधेया । यः पुनरेत-दषुळ्या धर्मदेशनाद्वारेण परिरोधकवचो बयान स तस्मान्मरमादिकमपकारं प्राप्नुयात् । यन एवं ततो लम्बानु. | माना-परामिशयंसात्वा यथायोगमन-सर्मप्ररूपणादिकान भाषान स्वपरोपकाराय वदेदिति माथार्थः ॥२०॥
कम्मं च छंदं च विमिंच धीरे, विणएज्ज उ सबतो आय(पाव)भाव ।
स्वेहि लुप्पंति भयानहेर्हि, विजं महाग तायनम् ि ॥ .१ ___ व्याख्या-धीर: ' अश्लोम्यो धर्मकथाश्रोतः देशनावसरे धर्म 'अनुष्वानं गुरुलघुकर्ममा [ 1 ], छन्द-मभिप्राय नोतुर्मानीयात् । असौ धर्मयोता किं गुरुकर्मा लघुकर्मा चा इत्याखालोस्य धर्मकथिको धर्मदेशनां कुर्यात् । यश च तस्य मोतु षादिपदार्थावगमो भवति, पथा घ मनसि न यतै, अपि तु प्रसमतां प्रजेसधा याच्य, एवं प धमोपदेश यस्छन् विशेषेण अपनयेस्पर्षद: पापमा' अशुद्धमन्तःकरणं विशिष्टगुणारोपणं च कुर्यात् । [कचित्पाठ] ' आपभाष'
+ जिनधर्मभाषकस्य । ४ पापमाव मिति स्वाभाविकत्वेन 'आयमार मिति तु पाठान्सरदेन स्वीकृतो सिकृत्पूज्यैरपि । वमा " बातभाष-मातभावो णाम मिथ्यात्वं अविरतो वा" इति पूर्णिकाराः ।

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413