Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
।
要川
मृतार्थः तथाष्टम् अवगत यथावस्थित धर्मस्वरूपः एवंविधो भिक्षुः कचिदवसरे प्रामनगरादिषु भिक्षार्थं प्रविश्य एपणामनेषणां च जानन् अमस्य पानकस्य वा कृते तत्र ' अ[ननु ] गृद्धोऽलोलुपः सन् सम्यग्विहरेत् । आहारादाचमूर्च्छितः सम्पक् शुद्धां मिक्षां गृह्णीयादिति गाथार्थः ॥ १७ ॥
विस्य साधोः कदाचित्संयमे रतिररतिश्र प्राशुयात् सा चापनेमध्ये स्येतदाह
अरई रहूं व अभिभूय भिक्खु, बहुजणे वा तह युगचारी ।
एगंतमोणेण वियागरेज्जा, एगस्स जंतो गतिरागती य ॥ १८ ॥
व्याख्या – महामुनेरप्यस्नानतया मलाविलस्यान्तप्रान्तलचणकादिभोजिनः कदाचित्कर्मोदयादरतिः संयमे स स्वद्येत तां चारविस्पभामभिभवेद् निराकुर्यात् तथा रतिं चासंयमे अनामिवाम्यासादुत्प चाभिभवेत्, अभिभूय य यो भवेत् । पुनः साधुमेव विशिनष्टि- बहवो 'जना: ' साधो गच्छवासिता संगमसाया यस्य स बहुजनः, तथाएक एव च [ती] एकचारी, मच बहुजन एकाकी वा केनचित्पृष्टोऽपुष्टो वा 'एकान्नमनेन 'संयमेन 'ब्यागुणीयात् ' धर्मकामरे संगमावावया किर्मिसम्बद्धं ब्रूयात् । किमसौ ब्रूयादित्याह एकस्य जन्तोः शुभामसहायस्य मतिर परलोके गमनं मयति, तथा आगति-रागमनं भावान्तरादुपजायते मामकर्मसहायस्य, पता एक कर्म मुनषत्येकश्च तत् फलम् । जापसे क्रियते चैक, एको याति भवान्तरम् ॥ १।" इत्यादि । ततः संसारे परमार्थतो
4
P

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413