Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
-
3
आत्तहीयं समुपेहमाणे, सवेहिं पाणेहिं निहाय दंडं ।
नो जीवियं नो मरणाहिकखी, परिव्वजा वलया विमुक्के त्ति बेमि ॥ २३ ॥ व्याख्या—' याथातथ्यं 'धर्म्मम सूत्रानुगतं सम्यक 'प्रेक्षमाणः पर्यालोचयन् 'मर्वेषु ' स्थावरजङ्गमेषु प्राणि प्राणिधारकं परित्यज्य प्राणात्ययेऽपि याथातथ्यं धर्मं नोपयेत् । तथा जीवितं असंयम जीवितं जन्तुदण्डेन ना. भिकान् । परीषपराजितो वेदनासनगतोऽपि तद्वेदनामयमानो जलानलादिना जन्तुघातेन न मरणममिकाश्चेत् ! तदेवं सर्वेपि प्राणि परतदण्डो जीवितमरणापेक्षा रहितः संयमानुष्ठानं चरे-दुक्तविहारी मवेत् । मेधावी 'वलयेन मायारूपेण मोहनीय कर्मणा वा विक्त इति, ददिः परिसमाप्त्यर्थे धीमीति पूर्ववत् ।। २३ ।।
J
WED BIOWEJ CENI
इति श्रीपरमसुविद्दिवस्त्ररतरगच्छविभूषण श्रीमत्साधुसङ्कलितायां धूत्रकृतामिषद्वितीयाङ्गदीपिकार्या समाप्तं पाथावध्याध्ययनं त्रयोदशमिति ।
KOCT
DENTO-STAND

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413