Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 373
________________ एवं ण से होइ समाहिपत्ते, जे पन्नवं भिक्खु विउकासेज्जा । अहवा वि जे लाभमयावलिचे, अन्नं जणं खिंसति बालपन्ने ॥ १४ ॥ ध्यारूपा-एवमात्मोत्कर्ष कुर्वापरानवगणयन् समस्तवासार्थविशारदोऽपि तम्बास्मिादप्रज्ञोऽपि ' समाधि' मोक्षमागे शानदर्शनचारित्रहपं न प्राप्तो भति, परमावरुपयेव पुरते । के एवम्भूतो भवतीति दर्शयति-'जे पन्नध मिक्खा | विउमसेज' चि, यो सपिदितपरमार्थतया आत्मानमेव प्रतिमावन्तं मन्यमानः स्त्रप्रनया भिक्षुः 'उत्कर्षे ' गर्व कुर्याद, | नासौ समाधिपात भाति । अधमा यो सान्तसयो सांघमानात्मकठे परस्मै घोपकरणादिकसत्पादयितुं समर्थः स तुच्छस्वभाषतया मदं कुर्वन् न समाधिग्राम कथ्यते । स चान्य जन फर्मोदयादलब्धिमन्तं 'खिसह ति निन्दति पराभवति, पक्ति च-न मतुरपः मर्वसाधारणग्यासंस्तारकापकरणोत्पादकोऽस्ति, किमन्यैः । स्त्रोदरमरणव्यग्रतया डाकप्रायः कृत्वमस्तीत्येवं बालप्रमो' मूर्खप्रायोऽपरजनापत्राद विध्यादिति गाथार्थः ॥ १४ ॥ एवं मदे कत्ते पालमशेर्पयते, असो मदं न विदष्यादित्याह-- पपणामयं चैव तवोमयं च, निनामए गोयमयं च भिक्खू । आजीवर्ग चेव चउत्थमाहु, से पंडिप उत्तमपुग्गले से ॥ १५ ॥ व्याख्या-प्रज्ञामदं तपोमदं प न कुर्यात् अमेव [पचाषिषशास्त्रार्थस्य वेचा, तथाऽहमेप] चिकृष्टतयोविधायी, नाई

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413