Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 372
________________ आगाढपपणे सुषिभावियप्पा, अन्नं जणं पन्नया एरिहबेजा ॥ १३ ॥ व्याख्या-तथा यः साधुर्मापागुणदोषशा, तथा सुसाधुवादी-हितमितनता, प्रियंवद इत्यर्थः, श्रीगणवमधाश्रय AN लब्धियुक्तस्तथा 'पसिनामाम् 'चितुष्टयक्ता परेणालिमस्तस्कालमवादानसमर्थः, यदिषा धर्मचारसरे 'कोऽयं पुरुषः ? के च देवताविशेष प्रणता ? फतरदा दर्शनमाश्रितः' इस्पेवमासप्रतिमतयाऽत्य यथायोगाचरं ददाति ।। तथा 'विशारदो 'ऽर्धग्रहणसमर्थः, पशब्दान् श्रोत्रभिप्रायचः, तथा ' आगाइप्रज्ञः' परमार्थपर्यत्रसितबुद्धिः सन्मार्थवेदी, तथा सुविभागिनात्मा ' सुधर्मवासमावासितः, एवंविधगुणान्विनः बोमनः साधुर्मवति । यत्रामीभिर्गुणनिर्जराहेतुभूतयुकोऽपि यदि मदं कुर्याचदाऽन्येषा का पार्क' । कथं मदं करोति ! तअथान्यवानमेव भाषाविधिनस्तथा ताघुषायमेव, न मनुल्या प्रतिभानवानस्ति । नापिच मस्लमानो लौकिकलोकोसरशास्त्रार्थविचारदो अषगावप्रक, समावितात्माऽहमेवेति चैवमात्मोहर्षवानपरं जनं स्वकीयया प्रज्ञया 'परिमवेत् ' अबही लगति । तथाहि-किमनेन पाकुण्ठेन दुर्तुरटेन कुणिकाकासकरपेन ? नाऽसौ साधुवर्ग: किमपि वेति, वयमेव मगवदामावर्तिनः क्रमागता बहुश्रुता का इत्यादिवाग्निलासैन साधूनामवर्णवादेनात्मोत्कर्षपराः कचित्तमायां धर्मकपासरे पा भवन्ति । तथा चोक्तं "अन्यैः स्वेच्छारचि. सा-नर्थविशेषान् क[ीमेण विज्ञाय | कृत्स्नं पामयमित इति, खादत्यनानि दर्पण ॥१॥" ॥ १३ ॥ साम्प्रतमेतदोपामिधित्सयाह२५

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413