Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
तवेण वाऽहं सहिओ त्ति मंता, अपणं जणं पासति विभूयं ॥ ८ ॥
व्याख्या -- यः कोऽपि तुच्छ प्रकृतिरपतयात्मानं 'ब' द्रष्यं सच परमार्थचिन्तायां संगमस्तन्तमात्मानं मरवामेवात्र संयमवान् मूलोत गुणानां सम्यग्विधायी, नापरः कश्विन्मल्योऽस्तीति । येन जीवादयः पदार्थाः सम्यग् परिचिन्ते सज्ज्ञानं संख्येत्युरूपते, भात्मानं मस्था [ सम्यक् परमार्थम परीक्ष्य बाद] बात्मोत्कर्ष कुर्यात्। तपसा meमोस्कर्षं करोति यथाऽहमेव तपस्वी, न मसुरयस्तपस्पी कश्चिदस्तीति मदं करोति । अन्यं साधूजनं गृहस्थजनं वा 'विभ्यभूतं 'जलचन्द्रवचदर्थशून्यं कूटकार्षापणा लिङ्गमात्रधारिणं पुरुषाकृतिमात्रं वा पश्यति अवमन्यते साधून् आत्मानमेव बहुमन्यते । यद्यन्महस्थानं वचदात्मन्येवारोप्यापरं न किश्चित्तथा पश्यतीति गाथार्थः ॥ ८ ॥ किएगंलकूडेण उ से पलेति, न विज्जती भोणपयांसे गोत्ते ।
जे माणणद्वेण विउकसेजा, वसुमझतरेण अबुझमाणे ॥ ९ ॥
व्याख्या - एवंविधः पूर्वोक्तः पुरुषः, यथा मृगादिः कूटेन पद्धः परवशः सन् एकान्तदुःखभाग्भवति तथा सोऽपि पुरुषो मानकुटेन स्नेहमयेन सः संसारे दुःखभाग्भवति, संसारचक्रवाले प्रकर्षेण लीयते प्रलीयते, अनेकप्रकारं संसारं परिभ्रमति एवम्भूतथ [ मौनपदं ' संगमस्तत्र ] मौनीन्द्रे वा पदे- सर्वप्रणीते मार्गे नासौ विद्यते, तथा नाप्यसौ उग प्रवर्तते स तु नीचैर्गोत्रं प्राप्नोति, आरमोत्कर्षवञ्चादिति । तथा यो हि पूजा सत्कारादिना मदं
माननार्थेन

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413