Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
1
-
=
वात्मनो जमिच्छतीत्यर्थः । तथा 'विशोसियति उपसितं-उपशान्त फलई-विवादं य: पुनरप्युदीरयेत्-प्रज्यालयेद, | किमुकं भवति । फलहकारिमिर्मिध्याहुकृतादिना परस्परं धामितेऽपि तत्तव्यात् येन पुनापि तेषां क्रोधोदयो भवति । साम्प्रतमेतद्विपाक दर्शयसि पया धन्धा ' दण्डपथं ' गोदण्ह मधुमार्ग] गृहीत्वा प्रजन् अमानतया फण्टकश्चापदादिभिः | पीच्यते, एबमसापपि फेवलतिया बनामोटः मापी अमिरीन: अनुपश्चान्तान्दः पापकर्मकारी' अनार्यकर्मफर्ता, एते सर्वेऽपि संसारे अनन्तक्षः [वृष्यन्ते-] पीयन्त इति गाथार्थः ॥ ५ ॥ किमान्य
जे विगहीप अनायभासी, न से समे होति अझंझपत्ते ।।
ओवायकारी य हिरीमणे य, एगंतदिट्ठी य अमाइसवे ॥ ६ ॥ व्याख्यातमा यः फमित साधुरीयपि प्रत्युपेषणादिका क्रिया करोति नगापि युद्धप्रियः कश्चि[कचि हुवति, तथ15- | स्पाय्यभाष्य-स्थानमाषी गुर्वायधिशेपकारी[1], यवैवम्भूतो नासौ ' समो' रक्तहिष्टतया मध्यस्थो मवति, नापि 'अझंझाप्राप्तः ' अकलाप्राप्तः, [ यदि वा] सम्यग्रष्टिभिः समो न भवति । अत:-अक्रोपनेन अकेशभाषिणा उपशान्तयुद्धानुदीर. केण न्याम्पमापिपा अमाप्राप्लेन मध्यस्थेन च माध्यमिति । एवं पूर्वोत्तदोषी सन्तुपपावकारी-माचार्यनिदेशकारी, यथोपदेशं क्रिया प्राचा स्त्रोपदेशप्रवर्तको वा, तथा श्रीमनाः, 'ही' लमासंयमो मूलोत्तरगुणमेदभिमः, वत्र मनो पम्प स होमनाः, [ यदि वा] अनाचार कुर्वन् प्राचार्यादिभ्यो लभते, तथा 'पगंतदिट्टी' एकान्तेन राधेच जीवाविपदा हि
-

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413