Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 368
________________ रेकान्तरष्टिस्तथा 'अमाइसवेन गुर्वादीन छपना उपचरति, नाच्यन्येन केनचित्साईखमभ्यवहारं विषये, एवंविषेन । साधुना माल्पमिति गापार्थः ॥ ६ ॥ पुनरपि सवगुणोत्कीर्तनापाह से पेसले सुझुमे पुरिसजाए, जञ्चन्निए चेव स उज्जुयारी । अपि आसारिए बाबा, सतुले होति अझंझपत्ते ॥ ७॥ प्याख्या-कविसंसारोद्विमा प्रमादरपलने शुर्वादिना [पहपि अनुशास्यमानस्तथैव सन्मार्मानुसारिणी 'अर्चा' IP लेझ्या-पितात्तिर्यस्य मवति स तपाः । तथा स एष 'पेशलोमिटवायो पिनपादिगुणसमन्वितः, तथा सश्मदर्शि | स्वाक्षममापित्वारपक्षमा, स एष पुरुषजाता-स एष परमार्थतः पुरुषार्थ]कारी, तथा स एव जास्पनियता-मुकलोत्पा मुलीलान्वितो हि कुलीन इत्युच्यते, न सुलोत्पत्तिमात्रेण, सथा स एव 'अजुकारी' घोपदेश या प्रवचते, न पुनकतया | गुरुवचन प्रतिकुलपति । वचा यश्च वधार्थः पेशलः समभाषी आत्यादिगुणान्वितः कचिदयक्रः 'समो' मध्यस्था, निन्दापापां पूजा]यां च.न सम्पति [ नापि तुष्यति ], तपासा 'कोषो माया पा, तामप्राप्तः अशंसाप्रातः, एपंविधा साधु सरामतुल्यो भवतीति गाथार्थः । ७ ॥ प्रायस्तपस्विना शानाषलेपो भवतीत्यतस्तमधिकस्याह जे आवि अप्पं वसुमंति मत्ता, संखाय वायं अपरिच्छ कुला।

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413