Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
स्वतकर्मभिः पुनः पुनर्विविध-मनेकप्रकारं 'पर्यासं परिक्षेपं-अरब घटीन्यायेन परिभ्रमणं 'उप' सामीप्येन ' यान्ति गच्छन्तीति गाथार्थः ॥ ९५ ॥
,
महु ओहूं सलिलं अपारगं, जाणाहि णं भवगहणं दुमोखं ।
अंसी विना विसयंगणाहिं, दुइओ वि लोयं अणुसंचरति ॥ १४ ॥
व्याख्या—यं संसारमाहु-रुक्तवन्तः के ? तीर्थंकरगणधरादयः कीदृशमाहुः संसारं ? स्वयंभूरमणसलिलौचवदपारगं यथा स्वयम्भूरमणसलिलौधो न केनचिजलचरेण लयितुं शक्यते, एवमयमपि संसारसागरः सम्यग्दर्शन मन्तरेण लयितुं न शक्यत इति 'जानीहि ' अवगच्छ, णमिति वाक्यालङ्कारे, भवगहनमिदं चतुरशीतियोनिलचप्रमाणे 'दुर्मोक्षं' स्तरमस्तिषादिनामपि किम्पुनर्नास्तिकानामिति । यस्मिन् ' संसारगड़ने सावचानुष्ठायिनः कुमार्गपतिताः विषण्णा मग्नाः विषयाङ्गनाभिर्वशीकृताः सर्वत्र सदनुष्ठाने अवसीदन्ति । ततश्च विषयाङ्गनाभिर्वशीकृताः सदनुष्ठानविमुखाः कुमार्गपतिताः ' लोकं स्थावरजङ्गमात्मकं ' अनुसरन्ति ' गच्छन्ति । यदि वा लिङ्गमाश्रप्रव्रज्यया अविरत्या ' लोकं ' 'चतुर्दशवात्मकं ' अनुसञ्चरन्ति' पर्यटन्तीति गाथार्थः ॥ १४ ॥ कि---
4
स्वकर्मप्रेरिता
न कम्सुणा कम्म स्त्रर्वेति घाला, अकम्मुणा कम्म खति वीरा । मेधाविणो लोभमया वितीता, संतोसिणो नो पति पावं ।। १५ ।।
+

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413