________________
अचाण ओ जाणइ को न कोई जो जाई ।
जो सामयं जाण असासयं च जाई च भरणं व जणोववायं ॥ २० ॥
पायायः आत्मानं सम्यग्जानाति तथा यथ लोकस्वरूपं जानाति तथा यश्व जीवानां गतिमामतिमनागति व-यत्र गतः सन् वलमानी नायाति (तां सिद्धि) इत्यादि जानावि, यक्ष पदार्थानां नित्यानित्यत्वं जानाति तथा पत्र जीवाम जन्म मरणं च जानाति, तथा यच देवनारकाणां उपपातोर्तन कानाति स एव कियाादी, स एवात्मय इति द्वितीयान्ते किया विज्ञेयेति गाथार्थः ॥ २० ॥ अहो वि सत्ताण विहणं च,
जो आसवं जाणइ संवरं च । दुक्खं च जो जाणइ निज्जरं च, सो भासिउमरिहइ किरियवाद || २१ | व्यारूपा - तथा पक्ष [सस्थान] अधो- नरकादिषु क्रमविपाकजनितां विकुनां' शरीरादिव्यथां जानाति तथा आश्रमं संवरं च जानाति यश्च चकारात् पुण्यपाये जानाति तथा जीवानां दुःखं सुखं च यो जानाति तथा तपसा निर्जगं यो जानाति सा यच कर्मबन्धस्वद्विपर्यास तुल्यतया जानाति यथा यावन्तः संसारहेतवस्तावन्त एष निर्वाणएवं पः सम्यक् परमार्थतो जानाति स एक क्रियावाद भाषितुमईति । किंविशिष्ट क्रियावाद ? अस्ति जीवः मस्ति * पाठ " जाणविलासयं च " इति हर्षकुलीयदीपिका प्रतिकृती |
+
7