Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
जगतः सर्वाणि स्थानान्यशाश्ववानि तथा नात्र संसारे सुखलेशोऽप्यस्तीत्येवं मन्यमानोऽप्रमतः सन् संयमं पालयन परिव्रजेदिति गाथार्थः ॥ १८ ॥ -
जे आयओ परओ वा वि णचा, अलमप्पणो होति अलं परेसिं ।
तं जो भूतं व सवाssवसेज्जा, जे पाउकुना अणुत्री धम्मं ।। ११ ।।
पापा-पः स्वयं सर्वच आत्मनस्त्रैलोक्योवरविवरवर्त्तिपदार्थदर्शी पथावस्थितं लोकं शाखा, यम गणधराविकः परस तीर्थफरादेर्जीबादीन पदार्थान् विदित्वा परेभ्य उपदिशति स एवम्भूतो हेयोपादेववेदी आत्मनः संसाराचातुमलं, आत्मानं वाटयाल समर्थः स्यात् सदुपदेशानेन परेषां च त्राता जायते तमेवम्भूतं पदार्थप्रकाश [क] तथा 'ज्योतीरूपं चन्द्रार्कप्रदीपकस्पमात्महितमिच्छन् भरमयोद्विग्न आरमानं पन्यं मन्यमान [वसेय -]] सेवेव, गुर्वन्तिक
यावजी वसेत् | उक्तं च-" भोणस्स होइ भागी, धिरयरओ दंसणे परिशे य । पन्ना आवकहाई, गुरुकूल पान सुचति ॥ १ ॥ " गुरुकुलवा के नवन्ति ? ये कर्मपरिणति अनुविचिन्त्य यदि षा 'धर्म' श्रुतवारित्राणप
धर्म साधुध वा 'अनुविचिन्त्य' पर्यालोच्य तमेव धम्मं 'प्रादुष्कुर्यु।' प्रकटयेयुस्ते गुरुकुलचासं सदा आसेचन्ते यदिवा ज्योतिर्भूतं आचार्य सततमासेवन्ते त एवं आगमझा धर्ममनुविचिन्त्य यथावस्थितं प्रादुरिति गाथार्थः ॥ १९ ॥
१ ज्ञानस्य भवति भागी स्थिरतरको दर्शने पारित्रे च । धन्या याबस्कयां गुरुकुछा न सुखन्ति ।। ९
२४

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413