________________
-
e
| भाषेतेति भावः । पहा मामकं ' ममीकार-पक्षपातस्वं भाषमाणो 'नफेज 'सि नामिलपे । तथा 'मावस्यान' मायाप्रधान बचो पर्जयेत् , मावस्थानं न कुर्यात् । यदा वक्तु कामो भवति तदा प्राविचिन्त्य वचनामुदाहरेत , परामरकन इनिति सामा: 2 तस्थिमा ततिया भासा, जं वदित्ताऽणुतप्पती। जं छन्नं तं न वत्तव, एसा आणा नियंठिया ॥ २६ ॥
व्याख्या-सत्या असत्या सत्यामृषा अमत्यापा, एवं भाषाश्वतनर, तत्र मस्यामपस्तदभिधाना हतीया भाषा, सा च किनिस्सत्या किश्चिन्मुपेत्येवरूपा, साऽपि न रव्या, यत:-वशवारकर जाता मृमा वा' सदा न्यूनाधिकसम्मधे सङ्ख्याज्यभिचारात्सत्यापेति । एवंरूपां भाषो न भापत। या भाषणानन्तरं किं ममयम्भूतेन भाषितेने पे पश्चात्तापं विधते, तथा च जन्मान्तरे तानिन दोषेण लिप्यत्वे नाही माषा न बर्दिन् । नथा प्रथमाऽपि भाषा सत्या या || प्राप्युपतापेन दोषानुषंगिणी-दोषकलकिवा सानवाच्या, तथा प्रितीचापि भाषा असत्या' समस्तार्थविसंवादिनी सात IN
न वक्तव्या, धर्मादिकारणे वक्तम्पापि-मृगाः प्रत्यक्षेण या अपि ' न भवाइया' पर्व कारणे पदतो न दोष । मिश्राऽपि भाषा दोषाय, तथा चतुर्यपि असत्यामृषा या घुधैरनाची , मा न वक्तव्येति । सत्यापा अपि दोषानुपंगिन्वं दर्शयक्तिपदा ' छन ति 'क्षण हिंसायां' हिंसाप्रधान, तयथा-पध्यतां चौरोऽयं, छूयन्ता केदारा, दम्पन्न गोस्थकाः 'त्यादि, यदि वा 'म'न्ति पल्लोरपि यत्नता प्रच्छायसे नत्सत्यमपि न वक्तव्य, एसा आशा-अपमुपदेशो निन्थी' भगवान् श्रीरस्सस्येति गाथार्थः ।। २६ ॥
S