Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
।
होह "चि गढ़दभाषित्वेनाव्यक्तभाषी भवतिर, न किमपि वस्तुमलम् । तथा “ अणाणुबाई" स्यादाविनोक्तं साधन मनुबदितुं शीलमस्येमुवादी, तत्तस्पिना ननुवादी, Kaalमण्यांवलितमना भीनमय प्रतिपद्यत इति भावः। यद्यपि ते परतीथिका जैनः ममं रक्तुं न प्रमविष्णवस्तुयापि कदाइप्रस्ताः स्वपक्षमेव स्थापयन्ति, सयथा-'इमं तुपक्खं इममे | गपाय इदमस्मभ्युपगतं दर्शनमेकपy, अप्रनिपतमा एकान्ति-अबिरुदार्थाभिधापिनपा निष्प्रतिशधं पूर्वापराविरुदमित्यर्थः । एवनुरुवधः शिष्यं प्रति गुरुर्वक्ति । यद्यपि ते दर्शनिनः स्वीय पवन एकपक्षमिति भाषन्ते परं द्विपक्ष, दौ पश्चात्रस्येति द्विपक्षं सप्रतिपचमकान्तिकम् [परस्परं ) विरुवचनमित्यर्थः । अथवा विरुदमनृतमपि निजं वचः 'अविरुई सभ्यं चैतन् ' एवं प्रलापिना एकपक्षमपि द्वियवतमा व्यवस्थित, उत्सूत्रप्ररूपणादिहासत्र च विडम्बनाकारि चौरपारवारिकयोरिख, यथा ते हि करचरणनाशिकाछेदादिकामित्र पुष्पसहशा विडम्बना स्वकर्मजनितामनुभवन्ति, परत्र च नरकादौ | तत्फलस्ना वेदनामनुमवन्तीति, एवमन्पदपि कर्मोभपवेधमम्युपगम्यते, एवमेकपञ्चमपि इहामुत्र प रिडम्बनाइतकवादविपक्षमित्यर्थः । तथा ते वीर्यान्तरीयाः स्यावादोच्छदाय 'छलापत्तने पाकछले १ सामान्यछल २ उपचारछलं ३ चेति छलत्रयं प्रयुञ्जन्ते । 'रकम्मलो देवदत्त' इत्यादिक छममा-कक्तवन्तः । अथवा पट 'मायतनानि' उपादानकारणानिआश्रवद्वाराणि योन्द्रियादीनि यस्य कर्मणस्तत्वष्टायसन कम्मरत्रमाहुरिति भावार्थः ॥ ५॥
सम्प्रतमेतदूषणायाह* " अवका मूकादपि मूको मूक : स्यात् " इति इर्ष ।

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413