Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 315
________________ २६६ टिप्पण १-५. ९. णह - नख । अरुणकय-रक्तकृत । णहयलु-नभः । गयउलु - गजकुलः । २. सिखिवहुवरु-लक्ष्मीवधूवरः । इहण - सउण - अणुणिय-फलु - याचकपक्षिदत्तफलः । अहण - अघन । ३. विसहरु - धरणेन्द्र । तिय- स्त्री । ४. वरकलनिवह - वरकलानिवह, द्विसप्ततिकलाः । सरु - शब्दः । ५. णियपह - निजप्रभा । तव - ताप । रवियरु - रविकरः । ६. थिरयरु-स्थिरतरः । ७. तिरयणहरु - रत्नत्रयधारकः । १०. संवलिए- आवेष्टिते । १-६. ३. सहा-सभा; सेलसीमे - पर्वत सीनि । ५. सेहरो - भुजशिखरं । ६. हिट्ठहृष्टः । ७. वलग्गो - चटितः । नवेमेहि-नवमेधे । पुण्णिमिंदो - पूर्णचन्द्रः । ८. पयट्टामार्गे प्रवृत्ताः । तरंगा - कल्लोलाः । ६. गया- गजाः । १०. णिओ - नृपः । छत्त-छत्र । तरंगरहिल्लिउ - लहरीयुक्तः । १·७. १. दिणेस अस्स- चंचलो - दिनेशाश्ववत् चंचलः । २. आहओ - चलितः । हओ - इयः । ३. भेसओ-भीषकः । एसओ-देशकः । ४. फास - स्पर्शः, मैथुनं । ५. सुरंगणाण दुल्लहा - सुरांगनानां दुर्लभाः । ६. सेलसंकडे - शैलसंकटे । १०. धओ धए विलग्गओध्वजो ध्वजे विलग्नः । फरो - फरकः । णसेइ - नश्यति । १३. गराहिवाणुराइणीनराधिपानुरागिणी । णमंतओ - नमन । १६. जंतओ - गच्छन् । १-८. १. पत्थवेण - राज्ञा । २. पयडु णं वाहइ प्रकटं व्याह्वयति । ३. बरहिणीहि - मयूरैः । वश्चइ - व्रजति । ४. तिणरोमेहि- तृणरोमभिः । पसिज्जइ - प्रस्विद्यति । ६. तिहुवणसिरिहि नाहु त्रिभुवनश्रियो नाथः । आवइ - आगच्छति । C. महिवाले - श्रेणिकेन । सक्काणए - इन्द्राज्ञया । १-९. १. हि नभसि । २. छाय- शोभा । ४. जिणकेयणाइँ - जिनगृहाणि । परिहा-परिखा । ५. धय ध्वजा । हर-गृह । ६. मंगलदव्वट्ट - 'गार कलशादि । ७. मेहलउ - मेखला । हरिवीदु-सिंहासनं । सहसवत्तु सहस्रपत्रं । ८ अच्छिज्जमाणुअस्पृश्यमानः । ६. तंदु - आलस्यं । १०. ह - नख । छाहिचत्तु छायात्यक्तः । ११. बहु-वधु | पंक्ति ६ में पाठांतर : (क) चउ जक्ख धम्मचक्केण जुत्त = (ख) चउसट्ठि· जक्ख-चक्केण जुत्त १-१०. २. हियमियवस - हितमितोपदेश । ३. सक्कइभासणु - सत्कविभिः सह भाषणं । ५. विहंसणु - विध्वंसनं । ६. अणियत्तणु-- अनिवर्त्तनं । सुपहुत्त हो-- राज्ञः फलं । ६. पय-पद । ११. पुरएउ वृषभः ।

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372