Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 327
________________ २७८ टिप्पण ५-२. २. ताए-तेन बोधिना। ५. खेलंतें-क्रीडता। ६. काय वि-काऽपि । ८. अब्भत्थण-अभ्यर्थना । अवहेरहि-अवधीरयति, अनादरं करोतिः। ९. अत्थिययाचक। ११. उद्धरण-दद्यात् सौम्यादृशं वाचमभ्युत्थानमथासनं । शक्त्या भोजन-ताम्बूलं शत्रावपि गृहागते ।। एह्यागच्छ समाश्रयासनमिदं कस्माञ्चिरादृश्यते । का वार्ता अतिदुर्बलोसि भवान्प्रीतोस्मि ते दर्शनात् ।। एवं नीचजने पि कर्तुमुचितं प्राप्ते गृहं सर्वदा । धर्मोऽयं गृहमेधिनां निगदितः प्रा लघुस्वर्गदः ।। ५.३. १. पभणहु-कथ्यताम् । णिय मणिठु-निजमनोऽभीष्टं कार्यम् । ३. ओया. नेणम्हइँ-येन कारणेन वयं आगता। ५. इंदिदिरसंपइ-भ्रमरसम्पत् । ६. बालहो" जाणहो-बालयोः पुत्री-पुत्रयोः विवाहः कर्त्तव्यः । ७. पडिवण्णउ-अङ्गीकृतम्। ८. वियक्कु णस्थि-वितर्क-विचारः नास्ति । १०. तंबोलहत्थु-ताम्बूलहस्तःश्रेष्ठी। जोइसगंथकुसलु-ज्योतिष्कग्रन्थकुशलः। ११. जोइसिउ-ज्योतिष्कः । गुस्थणवसिउमुरुजनवशीकृतः । १.२. सुहदसणहो-सुदशनस्य । वरलग्गु कहो-वरलग्नं कथय । तेण वि-श्रीधरेण [नाम्ना ] ज्योतिष्केन ।। ५-४. १. सुजवारए-[सूर्यवारे] रविवारे । २. सिवजोयए-शिवयोगे । मूलरिक्खेमूलनक्षत्रे । पंक्ति १-४:- वैशाख[मासे] शुक्लपक्षे पञ्चम्यां तिथौ रविवारे मूलनक्षत्रे कौलवकरणे शिव नाम योगे घटी-दिवसे पल ४५ मिथुनलग्नवहमाने लग्नः [स्थापितः] । १०. सच्चुवहाणु-सत्यः पाख्यानः एषः। ११. समरट्टियहिँ तरट्टियहि - सगर्वाभिः स्त्रीभिः। ५-५. १. समञ्चिउ-[ समर्चितः] पूजितः। २. सियपरिहण-श्वेतपरिधानः । बाउहरम्मि पइठु-मातृगृहे प्रविष्टः। ७. णिकेयहो-गृहात् मण्डपात् । लेविणु कंत विणिग्गउ-कान्तां भार्या गृहीत्वा, भार्या स्कन्धे कृत्वा विनिर्गतः। सराउ सपीलुसरोवरात् हस्तीव। ९. पयक्खिण... .. दिति-प्रदक्षिणां द्वावपि पार्श्वयोर्ददतो। ९. गिरिंदहो....."सहंति-उदयाद्रौ-पर्वते रत्नादेवीसमेतः सूर्य इव शोभते । १०. विजुलकंद-विद्युत्-मेघौ। १४. पईवउ-प्रदीपाः । खट्ट-पल्यङ्कः। समप्पहसमर्पयति । १६. आसत्तहिं-आसक्तयोस्तयोः । १. इंदियवग्गमोयणं-[ इन्द्रियवर्गमोदनं ] . पञ्चेन्द्रियाणां आनन्दकारी भोजनम् । २. आहुंजेइ-भुङ्क्ते। ४. कलविभत्तु-कलमशालिनो ओदनम् ।

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372