Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 344
________________ सुदर्शन-चरित २६५ सधि-६ ९-२. -- १. गोंदले-संग्रामे। १०. जुयखग-युगक्षये क्षयकाले । ९-३. ८. मुसइ-मृषति व्याप्नोति । पुसइ-स्पृशति । ९. उसइ करहओ -उच्छवसि, त्रस्यति । करभः उष्ट्रः शब्दं करोति । ११. रइभमो-रजोभ्रमः । १४. रहइ-क्षुण्णति। णिवसाहणहो-नृपसैन्यात् । ३. विहुणिउ-विधूनितः, रज उड्डापिता। कडस्थि-कटि । ३. गाहावलिय-मध्यावली । ४. खगपरियरिय-[ खगपरिचरित ] पक्षिणां कोलाहलेन परिवारिता। १०. रुहिरणइह-रुधिरनद्याम् । ९-७. ८. संचारिममहीहरा-[महीधरौ] अञ्जनाचलौ पर्वतौ चलितौ। १३. दिति उरे उत्थलं-उरसि उरस्थलं-हृदयेन हृदयं ददतौ। १७. णिवदंतियनृप [ दन्तिना ] हस्तिना। रयण-[ रदन ] दन्त । ९.८ ____३. हुइ-भूता, जाता। ४. दोच्छितु-दुगुञ्छितः [ जुगुप्सितः ] । ८. भेक्खसु-भयकृत् । ९-९. ___ ९. रत्ततिम्मिरा-[ रक्त ] रुधिरादि-क्षरतौ भूतौ । १३. करिपञ्चलुमहान हस्ति। ९-१०. १. मरट्ट-अहंकार। थोह-समर्थौ । आहवे पयट्ट-[आहवे प्रवृत्तौ] संग्रामे प्रविष्टौ। ५. अंगाहिव-[ अङ्गदेशाधिप ] धात्रीवाहन । ८. अहिपासहि-अभिपाधैः। मच्छ-मत्स्य । ९-११ २. धगधगियमणियरे-[धगधगितमणिकरैः ] रत्नकिरण जगमगाहट ! ३. मणुजवपयट्टए-मनोवेगी घोटको योक्तितौ, पवनवेगीरथः, वायुवेगेन प्रवृत्ते रथे

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372