________________
सुदर्शन-चरित
२६५ सधि-६ ९-२. -- १. गोंदले-संग्रामे। १०. जुयखग-युगक्षये क्षयकाले । ९-३.
८. मुसइ-मृषति व्याप्नोति । पुसइ-स्पृशति । ९. उसइ करहओ -उच्छवसि, त्रस्यति । करभः उष्ट्रः शब्दं करोति । ११. रइभमो-रजोभ्रमः । १४. रहइ-क्षुण्णति।
णिवसाहणहो-नृपसैन्यात् ।
३. विहुणिउ-विधूनितः, रज उड्डापिता। कडस्थि-कटि ।
३. गाहावलिय-मध्यावली । ४. खगपरियरिय-[ खगपरिचरित ] पक्षिणां कोलाहलेन परिवारिता। १०. रुहिरणइह-रुधिरनद्याम् । ९-७.
८. संचारिममहीहरा-[महीधरौ] अञ्जनाचलौ पर्वतौ चलितौ। १३. दिति उरे उत्थलं-उरसि उरस्थलं-हृदयेन हृदयं ददतौ। १७. णिवदंतियनृप [ दन्तिना ] हस्तिना। रयण-[ रदन ] दन्त । ९.८ ____३. हुइ-भूता, जाता। ४. दोच्छितु-दुगुञ्छितः [ जुगुप्सितः ] । ८. भेक्खसु-भयकृत् । ९-९.
___ ९. रत्ततिम्मिरा-[ रक्त ] रुधिरादि-क्षरतौ भूतौ । १३. करिपञ्चलुमहान हस्ति। ९-१०.
१. मरट्ट-अहंकार। थोह-समर्थौ । आहवे पयट्ट-[आहवे प्रवृत्तौ] संग्रामे प्रविष्टौ। ५. अंगाहिव-[ अङ्गदेशाधिप ] धात्रीवाहन । ८. अहिपासहि-अभिपाधैः। मच्छ-मत्स्य । ९-११
२. धगधगियमणियरे-[धगधगितमणिकरैः ] रत्नकिरण जगमगाहट ! ३. मणुजवपयट्टए-मनोवेगी घोटको योक्तितौ, पवनवेगीरथः, वायुवेगेन प्रवृत्ते रथे