________________
२९४
टिप्पण कुलिससूइ-[कुलिश]वज्रशूची, वज्रमयशूली। घासए-प्रासयेत् । १६. छलेण... मुंजए-पाखण्डेन पराक्रमेण बलात्कारेण कः समर्थः मदीयां भायाँ भुङ्क्ते [भोक्तु] । १८. ण सो सुइरु गंदए-स पुमान् दीर्घकालं[सुचिरं]न नन्दते न तिष्ठति। १९. सुदुष्टनरनिग्रहं, सज्जनप्रतिपालनं । २०. जइ भूसयं-जगतिर्भूषणं। ८-३८.
३. असिधेनुय-असिधेनुका-छुरिका। ६. हत्थ...वियरेसमि-हस्त-प्रहस्तवान् विस्तारयामि[विचरिष्यामि]। इंद इव्व...धरेसमि-इन्द्रजितवत्, यथा इन्द्रजितेन हनुमन्तः धृतः तथा अहं सुदर्शनं धरेमि । ७. अजुणु व्व...लग्गेसमि-यथा अर्जुनः संयामे[संग्रामे] कर्णनरेन्द्रेण लग्नः तथा अहं सुदर्शनेन लग्नामि । १०. गजि किं गर्जना किम् । विरलें...साहिजइ-विरलेन पुरुषेण स्वामिनः कार्य क्रियते साध्यते]; १२. साणहिं-श्वानैः।
___१. जा...लियउ-यावत् मारणार्थ स्मशाने ग्रहीतः[नीतः] । ५. सिहिण -स्तनौ ६. मणिप्पलंब-मणिपालम्ब ।
८-४०.
८. एहउ-ईदृक् । ९. जाणमि संदु-अहं जानामि त्वं परस्त्रियां षण्ढः नसपुंकः । छुडु...रक्खिउ-हे कान्तः त्वं शीलवान एवं] ज्ञात्वा[अपि कथं] केनापि न रक्षितः । ८-४१.
३. असङ्कलउ-दृढम् । ८. मम्मणमणिय-मणितः कामोद्रेकशब्दः । वीलणउपीडनं। १४. चाडुएहिं संबोहिय-[चाटुकैः सम्बोधिता] चाटुकारवचनैः कृत्वा मानयिता। १६. सुइपुरणु...मंजरिय-[श्रुति कर्ण पूर्ण कृतं [भ्रमरगुञ्जित] अशोकवृक्षस्य मञ्जर्या आरोपिता [इति स्मरामि । २१. खउ किं ण जासि-क्षयः किं न यासि । २२. णिहि दक्खालेवि-निधिं निदर्श्य । ८-४२.
१. जइ...णोत्थरंति-यदि चेत् मेघाः गगने न भवन्ति, न वर्षन्ति, तहि त्वं परस्त्रीगमनं करोसि । ह. पावेवि णिमित्त-परस्त्रीनिमित्त प्राप्य । ८-४३.
६. लोइ-लोके। ७. वयहले-तफलेषु । १०. तमु जि दिवायरवियरणे[दिवाकरविचरणे]सूर्योदये प्रकाशे यथा अन्धकारं न दृश्यति तथैव जिनस्मरणे भव्यानां पापसमग्र[समूह]मपि न दृश्यते [नावशिष्यते] ८-४४.
१. अंजणपव्वय-अंजनाचल [°पर्वत]। २. सदप्पु करि-[सदपः]करीन्द्रः मदोन्मत्तः गजः। ३. पसुत्त -समुट्ठिउ-प्रसुप्तः समुत्थितः। २०. किवाणु: [कृपाणः] खड्गः।