________________
सुदर्शन-चरित
२६३
ह. अवहेरमि अडयणसाहसु-स्त्रीसाहसं अनादरं करोमि पापसमूह नाशयामि वा।
___१. सुलहउ-सुलभः। ६. सावण्णे जणे-साऽवज्ञे मूर्खे दुर्जने मिथ्यादृष्टि पुंसि । कसाउ-कषायः। ८-३३.
२. तइं-तदा। ४. सा भावण-कुभावना । जाए-[यया भावनया कुवासनया। ६. असगाह-असदाग्रह, कदाग्रह। ८. एम वि--एतेन प्रकारेण । ६. परयारं-[परदार] परस्त्रीभोक्ता [पुरुष], परपुरुषलम्पटा स्त्री। ८-३४.
२. बाहुडिय-निवृत्ता। ३. चंदणहि-चन्द्रनखा, शूर्पनखा। लक्खणलक्ष्मण । ५. बीइंदुयारसूईमुहेहि-द्वितीयाचन्द्राकारशूचीमुखै खैः। ९. लडहंगई कोमलङ्गानि ! ८-३५. ८-३६.
१-२. वोमे विहयहं पायमग्गु जइ कह व दीसइ-व्योम्नि विहगानां पादमार्गः यदि कथमपि दृश्यते । सलिले जलयरहं गमणागमणायारह-सलिले जलचराणां जीवानां गमनागमनकारकानाम् । ४. पारय-पारद। सूइमुहे-शूचीमुखे । ८. मिससएहिं-मिषशतैः छद्मपाखण्डशतैः। मुहियई-मोहितान् सुहतान् । ९. पयडेइ-प्रकटयति । ११. णीयरय-नीचरता, [नदी] पक्षे निमग्ना । १२. उहयपक्ख-उभयपक्ष, उभयतट । १९-२०. आयहं पासिउ...."सुरयछलेण-यथा एतेषां पार्वे वक्रता तथा स्त्रीणाम् ; वक्राभिः स्त्रीभिः कामी [पुरुषः] तृणवत् गण्यते ; कामीपुरुषः सुरत मिषेन हन्यते । अब्भहिउ बंकिम-अभ्यस्ता अभ्यधिक वक्रता । तिण विहियउ-तृणकृतः । २४. कवडें सव्वई करेइ-सर्वमपि यत् कार्य करोति तत् कपटेन । २६-३०. इय समलु वि. 'मण्णइ केम, पाउसगिरिणइ जेम-सकलमेतन् मयोदा रहित-पावस गिरि नदी सदृश न मन्यते । ३८. वसुहवीढ-[वसुधापीठ] पृथ्वीमण्डल। ४०. पयारए-प्रकारेण । ४५. णउ पुणु अणुमित्तु वि तियहे जाइज्जइ वीसासु--स्त्रीणां स्तोकं परमाणुमात्रमपि विश्वासः नोत्पद्यते न क्रियते ! ४५. सम्भावदोहिय-सद्भावेन द्रोही। ४९-५०. जो तहि पत्तिज्जेइ सो दुक्खावलियं-ईदृशी युवतीस्त्रीणां यः पुमान् प्रतीति विश्वासं करोति सः दुखश्रेणी प्राप्नोति । ५४. णवणायसहस्स बलु-चणिक्पुत्रस्य सप्तसहस्रभटाः। ५६. जेम"...दिट्टीए-यथा एते वक्राः तथा स्त्रियः हृदये वक्राः। ६१. ससरु-सचाउ-[सशरः सचापः]चाप-सहितः धनुः । ६२. तडितरलु-विद्यत्करवालः।
८-३७.
४. अरि को वि...विग्गहे-किं कोऽपि शत्रुः ममोपरि अग्रतः प्राप्त । ५. नडवेक्खणं-नटप्रेक्षणं। ६. वम्मासिया-मर्माश्रिता, कदर्थिता, विडम्बिता। १३.