________________
२६२
टिप्पण
८-२६.
१. सुहय जइ इच्छसे...इत्यादि, ता मइँ अणुहुंजहि-हे सुभगसुदर्शन यद्येवंभूतं मन्दिरं इच्छसि तर्हि मां अभयां प्रति रमस्व । ६. अलिणिह-अलिनिभ । १०. समाउलं-[समाकुलं] व्याप्तम् । १२. णिज्झरवंत गया-कपोले मदक्षरन्ताः गजाः। ८-२७.
१. सुउ- श्रुतं । कहिंमि-कुत्रापि । विक्खाउ-विख्यातम् । ३. गोवीहिं लोणिमहेनवनीतमयाभिः गोपाङ्गनाभिः सह श्रीनारायणो सुख-भोगं भुङ्क्ते । दणुयारिदनुजारिनारायणः । हरि-गृहे । ६. मयअद्ध-[मृगार्द्ध] चन्द्रस्य मृगः । सिरिविस्समित्तेण-श्री विश्वामित्रेण । ७. आहल्ल...इत्यादि उद्धरण:
किमु कुवलयनेत्राः सन्ति नो नाकनार्यः त्रिदशपतिरहिल्यां विप्रभायों स यासीत् । हृदयतृणकुटीरे दीप्यमाने स्मराग्ना
वुचितमनुचितं वा वेत्ति कः पण्डितोऽपि ॥ ७. हरि-इन्द्रः। ८. मइँ माणि-मामनुभव [मां भुङ्क्षस्व] । ९. दिट्ठत सय-दृष्टान्तशतानि । १०. खम्भालइ-क्षोभं करोति ।
८-२८.
२.णियडए-[निकटे समीपं आगत्य । ५. गोपइ-गोपयति । णाहि पलोवइस्वकीय नाभिप्रदेश प्रलोकयति]। ६. सिढिलइ-शिथिलयति । ११. समणिउं मम्मणु-कामोद्रेककारी वचनं जल्पति । १४. णं कट्ठी-काष्ठस्तम्भवत् । ८-२९.
___१. दोच्छियउ-निर्भसितः। ३. पिसुणावयार-[पिशुन]दुर्जनावतार। ६. देवथाणु-ईश्वरः। ६. भइरवम्मि-भैरवझम्पायाम् [भृगुपाते । १०. रइसुहवहाहि-रतिसुखावहाभिः[स्तनैः]। ११. घण-पाषाण। १४. कुरुखेत्ते गहणुकुरुक्षेत्रे तीर्थे गमनम् । १५. हयास-हे दुष्टचित्त हताश । १६. गयकणखलम्मिगजकनखले तीर्थे । १७. पियरपिंडु पाडिउ-पूर्वजेभ्योः पिण्डदानं पूर्ण दत्तम् । २८. पिहुलडहरमणि-[पृथुल] विस्तीर्ण[मनोज्ञ]कटिप्रदेशे। २१. उरु-हृदय । २६. असगाहु-[असदाग्रहः] दुराग्रहः । सल्लइ-शल्यति । मेल्लहि-मुच्च[स्व] । ८-३०.
३. अहवा...भज्ज-अथवा कथं]मम अनादरः करोषि अद्य। ५. पग्गि द्रोपदी(१) । 'हउँ पग्गि व पई वइसेवि जाय' वा पाठः। ७.तियढङ्सु-स्त्रीसाहस । ८. सयणि सुहाविणि-सुखकारी[शयने]शय्यायाम् । ६. णिफंद-[निष्पन्द] निश्चला।