________________
सुदर्शन-चरित
२६१
८-१९.
, १. विड वेस णिएप्पिणु- [विटाः] कामीपुरुषाः वेश्यां निरीक्ष्य वेश्यार्थ युद्ध[ कलहं] कुर्वन्ति । ४. कच्छहिं धरवि-कक्षं धृत्वा। ५. चडुयम्महिचाटुकर्मभिः। ६. विलेवए-विलेपनार्थम् । ८-२०.
१. तत्थ-तत्र स्मशाने । ४. णहि. ..मंतेण-मेलापक[सहसङ्गमं] अन्तरेण जीवाशा न भवति तस्याः। ८-२१
२. तहि...सोहहि-तस्याः अभयायाः पादबद्धा अपि न शोभन्ते अप्सरसः । ४. तेहिय-तादृशी। ६. णईए-नद्या। १०. पुरुसा... कीरइ-पुरुषार्थत्वं पौरुषत्व] तावत् क्रियते ११. अवसु-अवश्यम् । १२. खाइहइ-खादिष्यति । १३. विणडेजंतुविडम्बनं [क्रियमाणः]। ८-२२.
३. णिवविदहो...जुया-नृपवृन्दस्य नृपवन्द्यस्य वा धात्रीवाहनस्य[राज्ञः] अति[अनुराग] प्रीतियुक्ता। ५. णिरसिउ-[निरस्तः] तिरस्कृतः । ६. कहि माएकथय हे मातः। ८-२३.
१. विसेवि केयणं-प्रविश्य निकेतनं। २. तुलपंके-पल्य पर्यङ्के । ६. बुहीय-विदुष्या पण्डितया। १४. सुर'...."रंभे-देवमन्थनारम्भे। ८-२४.
१. पाउ आसवेइ-पापं आश्रवति । २. मज्जवाण-मद्यपान । १३. थूलसण्हपाणभूय-[स्थूल-स्लक्ष्ण प्राणभूताः] तरवः-द्वि-त्रि-चतुरिन्द्रियाः प्राणभूताः स्मृताः । जीवाः पञ्चेन्द्रियाः प्रोक्ताः। एषाः सत्त्वाः प्रकीर्तिताः। १४. सोय-श्रोत्र । १५. सुप्पइण्ण-[स] प्रतिज्ञा । १७. उव्वरिउ-उवृत्तः [उद्धृतः] । जमकरणहो[यमकरणात् ] उपसर्गात् । १८. संहुए वासरे-[सम्भूते संजाते दिने ।
१. वयपुण्ण-व्रतपूर्णौ । २. णिवपत्ति-नृपपत्नी अभया महादेवी ! ३. एहु मारु-एषः [मारः] कन्दपः । परिचत्तसिंगारु-[परित्यक्तशृङ्गारः] शृङ्गाररहितः प्रोषधस्थः एकवस्त्रे स्थितः । ५. केत्तडउ-कियन्मात्रम् । ६. सच्छेहिं णिम्मीलिअच्छेहि-स्वच्छाभ्यां]निर्मलाभ्यां निमीलिताक्षाभ्यां। ७. उत्तत्तकणयाहउत्तप्तकनकाभः। ६. मुहजित्तमयवाह-मुखजितमृगवाहः चन्द्रः। तियचित्त मयवाह-स्त्रीचित्तमृगव्याघ्रः। ९. णिपवित्ति-अतिपवित्रे। १०. करिऊण आयासुजिनधर्मे [जिनधर्मपालने आयासं ] क्लेशं कृत्वा। १२. माणि-मानस्व ! १५. परजम्मु किं दिठु-[परजन्मः] परभवं केन दृष्टम् । १६. पयपंति-पदपंक्ति ।