________________
२६०
टिप्पण [प्रजापतिः] कुम्भकारः। ८. मट्टियवाउल्ला-मृत्तिकापुरुषाः। ६. जामिणिहे[यामिन्याम् ] रात्रौ। मयणहो वउ-मदन[स्य व्रतम् । १०. तसु माहप्पे-[तस्य] मदनव्रतस्य माहात्म्येन। ८-११.
२. पडिहासहिं-प्रतिभासन्ते, शोभन्ते । ३. हरिसियंग-हर्षिताङ्गाः, प्रमोद प्राप्ताः। रमहिं-रमन्ति, क्रीडन्ति । ४. तसहि-त्रस्यन्ते ! ६. वियप्पु मुणहिंविकल्पं जानन्ति । ८. ताहै..."रणहिं-तस्याः अभयायाः मरणं कथयन्तीव । ९. संक परिसेसवि-शङ्कां [परिशेषयित्वा] त्यक्त्वा, निःशङ्कं भूत्वा । ८-१२.
तुहिक्किय थक्किय-[तूष्णीकृत मौनं कृत्वा स्थिता] । ६. रोसु फुरंतियएरोषजाज्वल्यमानया। ७. रक्खवाल कुविय-रक्षपालो कुपितः। ८. अणपुच्छविअपृष्ट्वा । ९. सकज्जविरयंतियहे-स्वकार्य [विरच्यमानया ], कुर्वन्त्या। १०. सुएहि-सुतैः। ८-१४.
२. आणमि-आनयामि । ४. कयडंभहिं-कृतपाखण्डैः ।
२. छुट्ट बाल-विमुक्तकेश [कलापा] ।
उद्धरणः-- कहिं...."आदि-विमुक्तकेश-काषायैः नग्नेन्धन-बुभुक्षितैः । ___कुब्जान्ध-वन्ध्या-रजकैः दृष्टः सिद्धिर्न जायते ।।
३. साणु-श्वान। ८. वामिय-वामन। १०. उप्पेक्खइ-अपशकुनानवगणयति । ८-१६.
४. साइणी-शाकिनी, डाकिनी । ससंकेय भासणे-तासां संकेतकथनं यत्र [स्मशाने]। ६. थंभण-स्तम्भनम् । ९. अक्कमिउ-आक्रान्तः। १०. वसु-वशः
१. कण्णियचूडुल्लउ-कर्णिकाभरणं २. अलिणयणउ-भ्रमरलोचनम् । ३. चक्कइँ-चक्रवाक् । इथियसंगु विवजिवि थक्कई-[स्त्रीसङ्गं विवर्जयित्वा स्थितानि] चक्रवाकाः चक्रवाकीनाम् सङ्गं त्यक्त्वा स्थितानि । अजवि-अद्यापि । कमु-अनुक्रमः। ८-१८ ___१. तासु-नभःश्रिया । १. पहिडउ-प्रहृष्टा। ४. सवत्तिहिं-सपन्याः । केसग्गकेशाग्रम् । ६. आलिंगणहँ-आलिङ्गनाथ । खेड्डेण-हास्येन । ८. कासु वि-कस्यापि ।