________________
सुदर्शन-चरित ।
२८६ जायते तेन किं किं न पर्याप्तम् न पूर्णम्। ६. सो को पि...पडिहाइ-स कः प्रियतमः भवति येन प्रियतमेन विना रतिसौख्यं कथमपि न [प्रतिभाति प्रतिभासते। ११. जेणायण्णियमित्ते-आकर्णित-श्रुतमात्रेण येन सुदर्शनेन प्राणवल्लभेन । ण माइन माति । १२. संबंध-आलिङ्गनम् । १४. विहु-विधु[सूर्यः] । लहइ....पोमिणीकमलिनी पद्मिनी सुखं लभते दृष्ट सति । १६. परिभाविऊण-[परिभावयित्वा] विचारं कृत्वा । १७. सुहावह चिंतियउ-[सुखावहं] सुखप्रापकं च मनसि चिन्तनीयं वचनं । अच्चग्गलु-अत्यग्रम् , अत्यधिकम् । ८-५.
१. जाइ...कुलउत्तिहे कुलवन्तीनां शीलगुणसहितानां[कुल]पुत्रीणां एकैव [कान्तः]भर्ता भवति । २. देवहि...दिण्ण उ-देवब्राह्मणसाक्षीकृत्वा याः परिणतीः ६. सेच्छ-स्वेच्छा। णाह-नाथः]भर्ता। ७. तियहि-स्त्रियः। १०. ताहँ-तासां असतीनाम् । ११. तं खजइ...पावइ-तत् सौख्यं भुङ्क्ते यत्सौख्यं भर्चः सकाशात् प्राप्यते । १३. मयरद्धउ-[मकरध्वजः] कामदेवः । १५. जं पइँ जंपिउ-यत् त्वया जल्पितम् । ८-६.
१. गुणगणसहिउ-सम्यक्त्वव्रतधारी। २. पर महु...परत्तु-परन्तु]मदीयं हृदयं मम वशे नास्ति । ३. उवहाण-दृष्टान्तानि । ४. को ण...उवएस कहंतुपरेषां उपदेशान् कथयन् कः पण्डितो न। १०. वाइ-वातः । १२. सुपइण्णसुप्रतिज्ञा । १७. रहसे...परिच्चएवि-एकान्ते शीलं त्यक्त्वा।
८-७.
१. पासिउ-पार्श्वस्थ । जुवइहे-युवतीनाम् । मंडणु-आभरणम्।२. णीय-नीता। ३. अणंतमइ-अङ्गदेशे चम्पापुरे श्रेणिक[स्य] प्रियदत्ता भार्या अङ्गवती पुत्री अनन्तमती। ५. मायउ-मातरः । ७. जायउ-[जातः] जनितः । ८-८.
३. पलीविए-प्रज्वलितया। ४. सयाणउ-[सुजानकः] ज्ञाता, चतुरः । ५. हाहारउ-अपकीर्ति । १०. अइरेण-[अचिरेण] शीघेण । ८-९.
१. पेयवणे-प्रेतवने । गिज्झु-गृद्ध-राक्षसः । ५. जोव्वणइत्ते-यौवनत्व । ८. ण फिट्टइ ... असगाहु-[अस्या]: एतेषां असनाहः न [स्फिटति] गच्छति । । ८-१०.
१. अकज्ज-[अकार्य] पापकार्य, अधर्म । २. कवणु' ...."पत्तिहे-वसुधाधिपपल्याः] धात्रीवाहनस्य भार्यायाः कः दोषः अपितु न । ५. ताए-तया पण्डितया। धीरी होहि-स्थिरा भवतु । ६. अच्छउ....."हारउ-सुदर्शनः तव हृदये [दोलायमान हारमिव वसतु] आलिङ्गनं ददतु । ७.पियइँ-प्रियाणि । गेह-गृहाणि । पयावइ