________________
२८८
टिप्पण
सन्धि ८
३. आसि-पूर्व । सरसइए'......"कइंदाणं-सरस्वत्या प्रगोपित कवीन्द्राणाम् । ४. गयणाणंदो-लोचनानन्दकारी। रइस्सए जम्हा-यस्मात् रचयिष्यति । ७. मरुद्धया धयावडीय-मरुद्धृतध्वजा [पताका] पटी [क]। १५. विच्छाइय-निस्तेजः । १६. जुण्णदेव........" सरिस-जीर्णपुष्पकलिकासदृश, जीर्णदेवगृह वा जीर्णदेवमूतिः । पंडियए-पण्डिता नाम्न्या धाया। ८-२.
१. सगुणविराइयए-चतुर [दग्धां] डाहां पुनः कलाविज्ञानप्राप्तां अभयाम् । ५. ण मुणेमि-न जानामि । कहहि-कथय । ८. णित्तलिय-प्रतिज्ञा । ९. बुहिए मइवंतियए-बुद्धिमत्या पण्डितया। १०. पई उग्गीरियउ-तवसा [उद्गीरितः-उद्गीण] कथितम्।
८-३.
१. लच्छिए .... अवरुंडिउ-प्रणयिन्याः लक्ष्म्याः मनोरमभार्यायाः शोभितः। २. अयसयम्मु-अपयशकर्मः-पापकर्मः, परस्त्रीगमनम् । किं........."पडिवज्जइ-परस्त्रीं कथं अङ्गीकरोति ।३.कि...'गाइज्जइ-यथा [मृत्वा मृतकाग्रे पश्चमरागादिकं वृथा तथा यः प्रीतिः स्नेहं न धरति तेन सह प्रीतिवृथा। ४. जो पुणु..... .."अवगण्णइ-यः सुदर्शनः अन्यनितम्बिनी अवगणयति, अन्यस्त्रीणां सन्मुखं न पश्यति । ५. होउ........ छिज्जइ-तेन सुवर्णेन पूर्यतां [अलं] भवतु येन कर्णयुग्मं [छिद्यते] त्रुट्यते, तथा तेन [सह] स्नेहेन भोगेन प्रीत्या [वा] किं क्रियते येन [यया प्रीत्या. वा] लोकानां मध्ये अपयशः [ज्ञायते भवति वा]। ६. बेदिसेहि...... पिंछोवमु-द्वाभ्यां दिशाभ्याम्] उभयोः पार्श्वयोः रक्त-मनोहर-रम्य-सुमनोरम-मयूरी पृच्छेव स्नेहः रम्यः । एक्क......"किं पेम्में-मयूरपृच्छोपमेन एकपार्थाभिरामेन प्रेम्णा किम् । ८. कहि......."सो-त्वं रक्ता स विरक्तः । दूरट्ठियहो ....."छंडइत्वत् अभया सकाशात् दूरस्थितस्य सुदर्शनस्य स्नेह-प्रेम मुश्च स्व] १०. एत्तहि'.. ..... "रुच्चइ-[अत्र] तव शिक्षावचनं रुच्यते [तत्र] सुदर्शनोऽपि रुच्यते किं
बहुना।
१. अव्वो-अम्बे । एइ-आगच्छति । आणेह-आनय । ३-४ ता लज्जा मओ...ण वियंभए जाम--कुल-माता-पिता-श्वस्तु लोकानां लज्जा-भयं-सुमर्यादा तावत् यावत् मदनो न [विजभ्भते] विस्तरति । ५. विरयइ....पासेओ-यस्स सुदर्शनेन अदर्शनेन मम शरीरे काम]दाहो विरच्यते शरीरं कामाग्निना दह्यते तस्य सुदर्शनस्य दर्शनेन प्रस्वेदः जायते। ६. णिव्वहइ-कथयति । ७-८. कोमल....पजत्तं-तस्य सुदर्शनस्य आलिङ्गनसौख्यं यद्यपि न भवति तथापि तं दृष्टे सति यत्सौख्यं नयनाभ्यां कृत्वा