________________
सुदर्शन-चरित .
२८७
७-१५.
१. लया... "णिरंधए-लतागृहे किं भूते वल्लीगृहे ? पीतवर्णे रन्ध्र-छिद्ररहिते] ४. सा भणइ... 'असोउ-स्त्री भणति हे भर्तः स्वामिन् यः अशोकः शोकरहितः स [अवश्य] विकसति । वियसइ-[विकसति हसति । ५. सिरिहलाइं-श्रीफलानि, नारिकेलफलानि, लक्ष्मीफलानि पुण्यफलानि मृष्टानि [मिष्टानि भवन्ति । ६. वयह[बकानां] पक्षिणां । कहिं ....."हवंति-हे भत्तु: स्वामिन् प्राणनाथ सरसैः रसयुक्तानां किं व्रतानि भवन्ति । ७. विसहरु-विषधरः हृदः, सर्पः। ८. को वि....""काउकोऽपि भाषति हे प्रिये हे कान्ते कः कः कं कं [कृत्वा] भाषते । सुउ-श्रुतम् । कंठणाउकण्ठनादः। कंतारयाई-वनानि, कान्तारतानि । ७-१६.
३. तो णिवेण' ...."मणहर-तदनन्तरं धात्रीवाहनराज्ञा समस्तलोकेन नन्दनवनमध्ये सरोवरं एवं विधं [मनोहरं] दृष्टम् । ६. कल-मनोज्ञः। ८ अणिलविहुय[अनिलविधूत] वायधुनित । १०. करिरहंग-चक्रवाकः ।
2. पवण्णिउं.....तारिसा-तादृशी जलक्रीडां वर्णयितुं कोपि न शक्नोति । ७. तिसाइं-तृषाभिः । ९. ऊरु-स्तनौ। १०. काहि..."दिण्ण-कस्या अपि स्त्रियाः [रमणे] भर्तरि दृष्टिदत्ता। ७-१८.
१. सुटठुद्धपत्तं-शोभनोष्टार्द्धपत्रम् । दिय दत्त । २. कहिं वि-कस्मिन् स्थाने। ४. अइतरल-अतीवचपलस्त्री। ६. तहि-रक्तहस्तपादेषु कमलं ज्ञात्वा । ७. घुसिणरस-केशररस। १०. मुहपरिमलं हरिसवसु..."सयदलं-हर्ष प्राप्तः भर्त्ता हस्तात् कमलं क्षिप्त्वा स्त्रियाः मुखपरिमलं [पिवति] ग्रह्णाति । १३. को वि-[कोऽपि पुमान् । १५. पियफरिसणं-प्रियस्पर्शनम्। १६. बहल . "रइगुणं-रतिगणं [°गुणं] बहुलभूतं श्रान्तः [श्रान्ता ?] सन् परिहरति । १७. तणुघडण-शरीरसंघट्टनेन स्त्रीभर्ताभ्याम् । १८. सहहि शोभते । २०. तो तरुणिहिं...."णियतणु-युवतीभिः सह अभया [ सरोवरात् ] निःसता निजशरीरं प्रसाधयति मण्डनं करोति । ७-१९.
१. दुरेहु... ... .."सत्तओ-जातिपुष्पकलिकायां सक्तः [द्विरेफः] भ्रमरः । ५. सिहिणहं उवरि-स्तनयोः उपरि । ७. महुसिरोहिं-[मधु] वसन्तश्रियः । ७. थङ्ग्रह .........."गुणवंतु वि-कठिनस्तनयोः अग्रे लोट्यमानः नमन् सन् [गुणवानपि हारः] मध्यस्थितिं न लभते। ८. मेहलाए. ... ..."संपाइउ-मेखलया यत् हुतभुक् सेवितः तपः कृतः [तेन] तपसः फलेन अभयानितम्बः प्राप्तः। ९. मंजीर......"घोसइ, चलणजुवलुल्लउदुलहउ... .... 'भल्लउ--मया मीरयुग्मेन लब्धं समीचीनं [दुर्लभं] चरणयुग्मं [इति] घोषयति इव । १२. गउ णयणंदिउ पुरवरे-न्यायेन वर्द्धितः लोकः चम्पापुरे आगतः । पुष्पिका :-- पइण्णसंबंधयं-प्रतिज्ञासम्बन्धकम् ।