________________
२८६
टिप्पण पुण्णवंत एह-एषा मनोरमा पुण्यवती पुत्रवती। ५. कविलाए पवुत्तउ-कपिलया ब्राह्मण्या अभया महादेवी प्रति उक्तम् । ७. मीणइ-मेनका । सइ-शची । ८. पुज्जइप्राप्नोति । ८. पुत्तु जणणि ....... रयणायरु-पुत्रैव मातुः मानः रत्नस्य रत्नाकरः १०. णियहि-जानीहि । १२. तें-[तेन] कारणेन । आयहि-एतस्या मनोरमायाः। णंदणवंतहिं-पुत्रसंयुक्तायाः पइ-पति । १४. रायहे....." मई सुउ-कस्यापि पार्थे मया श्रुतं [य] मनोरमायाः भतः षण्ढः वर्तते । ७-१०.
१. राणिया-राज्ञी। २. डंभिया-वञ्चिता। ४. मझु.........हियउ केमममाने हृदयं कथं गोपयसि। ७-११.
१. इमाहे कंतस्स-अस्याः मनोरमायाः [कान्तस्य] भर्तः । २. वयंसिए अग्गए सख्या अग्रे । ४. पयलंतु-प्रज्वलन्तम् । ९. छुहेमि-क्षिपामि । १०. धुत्तीहि-धूर्ताभिः वाहिज्जइ-ड[दह्यते । पाणहिय-[उपानह] बुन्देली में पनही ।
७-१३.
४. एत्थु-अस्मिन् भवे अहं ब्राह्मणी । ६. णिसुणती न लज्जिया-श्रवणं कारयती अहं न लज्जिता । ८. ललिया-चतुरा, दग्धा। १०. अइ छइल्ल तो जाणमि धूर्त्ता चतुरबुद्धि जानामि । ११. मयंध-मदान्ध । १४. कोड्डु-कौतूहलम् । २०. संचारिमणाई-अन्य वार्ता उपायक लग्ना। माउल्लिय-पण्डिता धात्री। ७-१३.
२. भावइ-दीप्तिवती। धणुच्चा वम्महभल्लि-धनुषरहिता [मन्मथ] कन्दर्पस्य भिल्लि इव] ३. सारिउ-साराः। णारिउ-नार्यः मनोरमा कपिलादि । ४. केण विकेनापि पुंसां, णिय भाविणि-निज भामिनी] स्त्री। ७. पिय तोसिज्जइ-भार्या भत्तणा सन्तोष्यते । ८. मां-मा। ९. पायहिं-स्त्रीणां पादयोः । १०. रत्तु-कामातुर. पुमान् । ण किं वि वियप्पइ-किं न करोति ।
७-१४.
२. आण समीहमाणओ-आज्ञां वाञ्छन् । ३. थणवट्ट"""सतुंग-स्तनवृत्तः [पीन] कठिन-स्थल-उत्तुगः। ५. कत्थई छप्पउ-कुत्रापि षट्पदो। ६. काहे...... रोमराइ-कस्याः [अपि] वनितायाः तुच्छोदरे रोमराजि । पायड-प्रकटीभूता। ६. मुद्ध-मुग्धा । ८. सा तेण" 'वसेइ-सा स्त्री कथयति हे प्रिय भर्तुः तेन कारणेन मानसरोवरे वसति...."। ६. अउव्वधाणुक्किणीए-[अपूर्वधानुष्किन्याः [अपूर्वभ्रयुगलवत्याः]। १०. अविधु विधु-अविद्धः पुरुषः विद्धः कटाक्षबाणैः । ११. पिय जाइ-भार्या युवती याति [गच्छति । तहो..."धावइ-भत्तु : मनः तत्र याति । १२, तहो । 'णावइ-तस्य पुरुषस्य तया भार्यया अपूर्वमोहनं दत्तम् ।