________________
सुदर्शन-चरित
२८५
७.४
२. वयंसि-[वयस्या] हे सखि । ५. गय-[गता] गत्वा। ६. तुह...वेयणतव मित्रस्य कपिलस्य मस्तके वेदना वर्धते । ७. अवियप्पु-अविकल्पवशेन । १६. आहाणउ-आख्यानकम् । हियत्थे-हितार्थेन, सत्यार्थेन । १९. संढउ मई इहअहं नपुंसकोऽस्मिन् भवे । २३. दूरयरपियाण-दूरतरप्रियाणाम् । ७-५
१. मलयद्दिमारुओ-[मलयाद्रिमारुतः] मलयाचलवातः । २. स माणिणीणं ... सुभए-वसन्तः मलयाचलवायुर्वा अभिमानिनीनां युवतीनां अभिमानं टालयति । ४. जहिं-वसन्तमासे । छप्पर-भ्रमरः । ५. जो मंदार...कुप्पइ-यो मन्दारपुष्पे कुप्यति, यो मन्दारं त्यजति । पक्षे मृदु-कोमल-सरलस्वभावे पुरुष यः कुप्यति । कुडा-कुटकोटकी पुष्पे । ६. केयइ-केतकी । ६. जिणहरेसु...सुचञ्चरि-जिन[गृहेषु] प्रासादेषु प्रारब्धा पूजा। ११. अहिसारिहिं....गम्मइ-[अभिसारिकाभिः] कुलटाभिः स्त्रीभिः सङ्केतस्थानं पुरुषं प्रति गम्यते। गयवईहि-गत पतिकाभिः]भर्तृकाभिः स्त्रीभिः । १२. पिय-प्रिया । पहियह डोलिजइ-पथिकानां कामदुःख उत्पद्यते, गमनं क्रियते । १४. णरवइ-धात्रीवाहन ।
२. सुप्फुल्लियं-फलितं पुष्पितम् । ३. धुमुधुमिय महलई-गमनावसरं ज्ञात्वा एवंभूतानि वाजित्रैः [वादित्रैः] वाद्य-वाद्यानि [वाद्यानि वादितानि । ७-७.
७. हिट्ठा-हृष्टा। ७.८.
१. सरं-सरश्च शरः । पत्तविसेसभूसियं-पत्रं वाहनं पर्णानि च, नृत्यपात्रमण्डितः । सुहालयं -शुभालयं, सुखालयं । सक्कइविंदसेवियं-शक-उपेन्द्रेण नारायणेन लक्ष्मणेन सेवितम् ; पक्षे-पक्षिभिः [सत्कविवृन्दैवा] सेवितम् । २. सुणाययं-नागाश्च न्यायः । णिउ व्व-नृप इव । ३. रंभा 'कोमल-कदलीवत् कोमलजङ्घा, उरु, वनपक्षे रम्भा कदलीवृक्षः,। ४. पवरलयाहर-कदलीगृहं रम्यं आवासम् । पसूण-[प्रसून] । पियंसण-वस्त्र। ६. सिहि-[शिखि] मयूर। ११. चंदण...... वण्णकेशरचन्दनैमनोहरवर्णः। १२. बहुभुयंग सेविय-कामीपुरुषैः सः सेविता वा। हरिवाहण-अश्ववाहन, सिंहवाहनश्च । १३. सुमंड-बलात्कारः, पक्षे-स्थूलः। १४. तरु"....."राएं-तत्र वने राज्ञा तरुराजिः वेश्या इव [दृष्टा] १७-१८. रायागमणेण अग्धंजलि व पयासइ-धात्रीवाहनराजा आगते वनश्रेणिवेश्या अर्घपात्रं प्रकाशत
इव।
७-९.
" १-२. वयंसीहि सायरसेणपुत्तिया सहेइ-सखीभिः सह मनोरमा शोभते । ४. उपहाविय"..... "तृप्ति नीताः बान्धव-सुहृदां लोचनानि यया मनोरमायाः।