________________
२८४
टिप्पण
१. जो मम्मई ण भासए-यः पुरुषः परेषां मर्माणि दुःखकारी वचनं न भाष्यते । चलइ छंदु-नृणां छन्देन चलति । ४. थिए-स्थिते । १५. इट्ठदुगुंछणुइष्टानां निन्दा । १८. परिसेसमि-त्यक्त्वा [त्यजामि ?]। ६-२०.
१. हयभवं-हतसंसारम् । २. णिवपसायं-नृपः प्रसादम् । ७. तुहुँ एक्कु सुहि एकः त्वं सुहृत् सज्जनः । सुहिहियय दिहिकरणु-अस्माकं [सुहृत् । सज्जनानां त्वं हृदयसन्तोषकरः। १०. माय मग्गेइ-मातरं याचते। ११. अंगरुहु-पुत्रः । १४. जं वुत्तु-यत् कुलं कथितम् । २४. दिवि-स्वर्गे। २६. जणणी जणणु वि तउ करेविवृषभदास-अहंदासी दीक्षां तपं कृत्वा ।
सन्धि ७ ७-१.
१. सुरलीला-इन्द्रलीलया । ३. सुपुण्णु लिंतओ-पुण्यं उपार्जन समीचीन पुण्यं गृह्णन् । मुणीण सत्थे-मुनीनां वृन्देषु। सुहयाण-शुभदानः। ७. सरसं-शृङ्गारहास्य-करुणादि नवरससहितम्। णियंतओ-पश्यन् । सुहावहं...सुणंतओसुखावहं गीतस्वरं शृण्वन् । ८. कीलाहरे-क्रीडागृहे। मणोज . दमंतओ-मनोज्ञ आश्चर्येण भोगेन प्रियां मनोरमां हर्ष सन्तोषं ददन् । ९. सुचाडु...तोसवंतओ मणोज भोयेण सुहं जणंतओ इत्यपि पाठः। १२. समीहए-चेष्टते ; छेलहएछेकानां चतुराणां मध्ये सुदर्शनः शोभते । १३. सुविणोयहि-सुष्ठुविनोदैः । चरिमागंगउ-चरमशरीरः चरमकामदेवो वा । ७-२.
१. वराए वाणीए तिलोयरंजया-यस्य सुदर्शनस्य विशिष्टतया वाण्या वचनैः कृत्वा त्रैलोक्यरंजितः । जसुत्तमा...संजया-यस्याग्रतः उत्तमाः शिष्याः संयताः यतयः भणन्ति । २. तहो...सीसए[तस्य सुदर्शनस्य सौभाग्यं कथं वर्ण्यते । ४. अच्छउ .. वरएण वि-विशिष्टदर्शनेन तिष्ठतु । होइ णेहु...णिसुएण वि-केनापि[सह] श्रुतेन सति स्नेहो भवति, तहिं तस्य सौभाग्यं कथं-वर्ण्यते । ६. आयामिय-पीडिता। ७. विहलंघलु-विह्वला। ८. णजइ-[ज्ञायते]नीयते, गण्यते । ६. दिसिहिं पधावइदिक्षु धावति । णावइ-इव । १०. अह ण...संताविउ-स्नेहेन कृत्वा कः लोकः न सन्तापितः । १२ पंच विसमसरु कामहो-[कामस्य पञ्चमरागः कृतः।।
७-३.
१. सुहस्स लुद्धए-सौभाग्यस्य लुब्धया। १-२. मुद्धए मुएवि णीसासमुग्धया निःश्वासं मुक्त्वा । ५. णीसेसउ गणियउ-गणिका: स्त्रीजनः समग्रस्त्रियः । पुप्फ...वणियउ-पुष्पवाणैः येन सुदर्शनेन व्रणिता जर्जरिता ।