Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 347
________________ २६८ टिप्पण आदेयमूर्तिः। सुज्जदित्ति-द्वादशादित्यतपिततेजः। १७. पमायणासु-प्रमादनाशकः । कंदभासु-मेघ [ गर्जन ] वत् भाषा, स्वरगर्जना। १८. सत्तुशत्रु। १६. धीसु-धीमान त्रिज्ञान सहितान् । १०.४. २. अहिणंदेवि-वन्दित्वा। ३. सो रहसु ण"सयलु कहइ-मुनिः सुदर्शनस्य रहस्यं [ भेदं ] न रक्षति, [ सकलं ] यथार्थ कथयति। रायसीहवारे". पुक्करंतु-सर्वलोकः फूत्कारं कुर्वन् राजसिंहद्वारे प्राप्तः । ११. पत्थिवेण[पार्थिवेन ] भूमिपालेन । १३. विक्कमिल्लु-विक्रमवान् । १४. पसत्तुप्रसक्तः । २२. सो-भिल्लः व्याघ्रः। १०५. कलुणु-[ करुणः ] कारुण्योत्पादकः । ४. दंडाहिउ-दण्डाधिपः । अणत्तु-आज्ञप्तः । ५. गंजोल्लियगत्तु-उल्लसित - रोमाञ्चित शरीरः [ गात्रः] । ६. पहुत्तो अणंतो-अनन्तसैन्यैः सहगतः; पुलिंदेण-ब्याघेण। १३. सिआलशृगालः । २१. असिअसियउ--[ असिअसितः ] खड्गछिन्नः। विहिविहियउ -[विधिविहितः ] कमणाकृतः। मरेवि समरु समरंगणे-एवम्भूते संग्रामे व्याघ्रभिल्लः मृतः। १०-६. १. गोट्ठिए-[गोष्टयां ] गोथुले, गोवृन्दगोपालगृहे। ६. भलहुल्लुश्वानः। ८. सीहपियाहिँ-सिंह नाम्ना पुरुषः, भार्या सिंही, तयोः पुत्रः सुभग नाम्ना गोपः। ९. कुलक्खयकम्मकरंतु-कुल क्षय [कारी ] कर्म कुर्वन् । खलोव्व-खल इव । ११. सुदंसणु तंसि हुओ-त्वं सुदर्शनो जातः । १४. °पिय-कुरङ्गी। १०-७. १. रजयसामलहा-श्यामलनाम्ना रजकस्य यशोवती भार्या, तयोः पुत्री वत्सिनी। २. विहव-विधवा । अणत्थमिउ-[अनस्तमितं रात्रिभोजन [विरति] नियम ग्रहीत्वा । ३. सा हुय-मनोरमा जाता। ४. जाएसइ सुरणरसुहई अँजिवि मोक्खु णिरुत्तु-सुरनरसुखानि भुङ्क्त्वा निश्चिततया मोक्षं गमिष्यति -प्राप्स्यति । ६. पमत्तु-विमलवाहनमुनिः सुदर्शनाग्रे कथयति [ यत् ] जीवः पञ्चेन्द्रियाणां वशवर्ती सन् संसारे भ्रमति, एकैकेन इन्द्रियेण जीवः दुःखं प्राप्नोति । समांसलगत्तु करंतु पसंगु-मंसिलगात्रः हस्ती प्रसङ्ग हस्तिन्या सह स्पर्शभोगं करणार्थ वनमध्ये बन्धनं प्राप्नोति । ७. पलम्मि-मांसे । ९. पयंगु-पतङ्गः चक्षुरिन्द्रियवशवी सन् । १०. अणंते- वने सम्मत्तु-समाप्तः । १२. दुहसार-दुःखानां [ सारे ] समूहे ।

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372