Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 348
________________ सुदर्शन-चरित . २६४ १०-८. २. सुभउमु-सुभौमचक्रवर्ती ; णिउ-नृपः । ५. अंगारड्ढणउंअङ्गाराकर्षणं करोति । ६. गया खउ देव-देवाः अपि क्षयं गताः। चित्तवसिल्ल चित्तस्य-वशवर्तिनः। ७. थेरु-[ स्थविरः] तपस्वी-ब्रह्मा। ८. गोवहं गोविउगोपानां गोपिकाः। ६. सुरसिंधु-गङ्गा। १०. असेस "सूलु-एवम्भृतो रावणः मनोवशवत्ति-[त्वात् क्षयं-विनाशं प्राप्तः ], धराहरमूलु-[धराधरमूल: ] कैलाशपर्वतः। १२. राम-रामा। १५. भरहेसहो गंदणु-[ भरतेशस्य नन्दनः ] अर्ककीर्तिः । सुलोयण-सुलोचना जयकुमारेण वरिता [ विवाहिता]। १६, घणणाएं-[घनवत्नादेन-स्वरेण ] जयकुमारेण । १०.९. ४. दोवइ-द्रौपदी। १३. विमाणे-मान-संख्या रहिते । १०-१०. १. हवइ"पव्वयहँ-यथा पर्वतानां [ मध्ये ] मेरुः सारो भवति, तथा ( ३.. णरजम्मु जम्महं ) जन्मनां मध्ये नरजन्म एव सारम् । २. अइरावउ कुंजरह-यथा कुञ्जराणां मध्ये एरावणो सारः; सुरगेहु हम्महं-हाणां मध्ये सुरगृहं [ सारः ] । ७. छणम्मि छणम्मि" चलेइ-[क्षणे-क्षणे ] रात्रि-दिवसे धनार्थ कान्तार्थ प्रहृष्टः सन् भ्रमति । ८. तुम "हवेइ-त्वं चिरंजीवी-दीर्घायुः भवतु [ इति ] केनापि एवं कथितेन प्रहृष्टः भवति । १०. मयाइणु-मृगाजिनः मृगचर्म । गंडय अस्थि-गण्डकास्थि । १४. हियत्थे-हितार्थे, आत्मार्थे । १५. लेहु-गृह्णीध्वं; ण जम्मणकूवे पडेहु-यथा जन्मकूपे न पतति । १८-१६. जो-णयणंदियसासणु सकलाहरु-यः पुमान् नयनन्दिः जिनेश्वरः तस्य शासनमङ्गीकरोति स कलाधारी-ज्ञानवान् भवति । १९. कुवलयपिउ-पृथ्वीवलयः प्रियम् । सन्धि-११ ११-१. १७. हुओ खंधिव्वउ तासु पियाउ-धात्रीवाहनस्य राज्ञः वल्लभाः आयिकाः जाताः। १८. मउडाहिय दिक्खिय-मुकुटाधिपाः राजानः दीक्षाङ्किताः। १९. अवरहि पडिवज्जिउ-अपरैः कतिपयैः लोकैः तान् वैराग्यं प्राप्तवान् दृष्ट्वा श्रावकव्रतानि ग्रहीतानि । ११-२. २. चउत्थु-उपवासः। ४. ण वि गारउ-न गर्वः । पेम्म-प्रेम, मोहन । ५. उच्चउ णिच्चउ गेहु-उच्च-नीच-गृहम् । ६. रिक्खणणहंगणए-यथा चन्द्रमा नक्षत्रे नक्षत्रे भ्रमन क्रमेण शोभते आकाशे तथा सुदर्शनः मुनिः गृहे गृहे भ्रमन शोभते ।

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372