Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 346
________________ सुदर्शन-चरित ___२९७ ९-२१. - विद्वत्तें-वृद्धत्वेन; ढिल्लु-शिथिलम् । ४. णवइ-नमति । दिण्णुण्णयमहिगोमय अमेज्झु-विष्टायाः उन्नतिं ददाति । ६. जोवणु पडिउ महियलु णिएइ -यौवनं पतितं निरीक्ष्यते । पए पए खलेइ-पदे पदे स्खलति । ७. दुप्पुत्तुवदुष्टपुत्रवत्; सुइवयणु ण सुणंति-वृद्धावस्थायां कर्णेभ्यो न शृणोति । जुझंति जाण डिंभय भणंति यावत् डिम्भकाः न वदन्ति, वृद्धावस्थायां पुत्रपौत्रादिकाः कलहं कुर्वन्ति । १०. देसु-द्वेषः । ११. पण्णा-प्रज्ञा, बुद्धिः । ९-२२. ____२. तणुरुह-भरत-बाहुबलि आदि । ८. णिगंथु-निग्रन्थः । ४. सणकुमारु-सनत्कुमारः चतुर्थ चक्रवर्ती । ९-२३. ४. जणु-अन्ये लोकाः, वामोह-स्त्रीसमूह। ६. संपत्त वि चएविसम्पदा राज्यं त्यक्त्वा। १०. विउसि-[विदुषी] पण्डिता। ११. गणिगौतम [ गणधरः]। सन्धि-१० १०-१. २. गयतामसे- गततामसे भावे ] निर्मलचित्ते । ४. दुव्वायदुर्वात् । ११. जंणहो व्व-यत् जिनालयं आकाशवत् शोभते। रोहिणीमणोहरं-निःश्रेणिस्त्वधिरोहिणीत्यमरः। १२. सरुव्व-सरोवरवत् । १०.२. ६. धाउरहिय-सप्तधातुरहित। कामतणु-देदीप्यमानशरीरम् । अक्खया[ अक्षय ] क्षयरहित । ९. मयाहिवा-मृगाधिपा। १०. अकरण-शुभाशुभ कर्तव्यरहितः। १२. दोसया-द्वेष। १४. पारु को वि चकम्मइ-अलोकाकाशस्य पारं प्राप्नोति । १५. तुह गुण वण्णिवि सक्कइ-तव गुणान् वर्णयितुं शक्नोति । १०-३. १. खुहइ खलयणु-[ क्षुभति खलजनः ] हे जिन तव नाम्ना दुर्जनाः क्षुभ्यन्ति तव सेवकाः भवन्ति । ९. मयाणभट्ठु-अष्टमदात् भ्रष्टः । णेत्तइठु -भव्यानां लोचनानां इष्टः वल्लभः। जल्ललित्त गत्तओ-सर्वाङ्गमलविलिप्तः । १०. देसु--द्वेषः। ११. तिलोयबंधु-[त्रैलोक्यबन्धु ] त्रैलोक्यानां प्राणिनां हितकारकः । १२. अलंघसत्ति-पश्चाचारप्रकटनकारी। १४. पंकउद्धरोभव्यानां पापकर्दमात् उद्धरणः निष्कासनः । १६. पसण्णमुत्ति-[प्रसन्न ] ३८

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372