Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 366
________________ सुदर्शन-चरित मरहट्ठि-महाराष्ट्री, महाराष्ट्र देशीया मोट्टिउ-(दे) मोटी स्त्री ६.१५.६ नायिका ४.६.८ मोट्टियारू-मोटे प्राकार वाला १०,४.१५ मिल-मृद् , मलना, मर्दन करना /मोड-मोटय इ २.१३३, ३.१२.३ ; लेवि ( क्त्वा) ६.६.१२ ४.१०.६. ४.१५.२ ; ८.३६.२३ मिलवल- (द) (मुंह) बनाना इ ६.४.४ मोत्तियदाम-मौक्तिकदाम छन्द ५.५.१५ ; महकइकहबंधु-महाकवि कथाबन्ध २.५.८ ८.६.८ महल्ल-महत् २.६.८ मोर-मयूर ८.२६.४ महारउ-अस्माकम् . ८.४१.१६ महिसी-महिषी नायिका भेद ४.५.१४ रइडंबर-रजाडम्बर, धूलि बवण्डर ६.१५३ महुबिंदुय-मधुबिन्दु + क (स्वार्थे) ६.४.११ रंडिअ-रण्डिता विधवाकृता २.१.७ माइय -- मात, समाया हा ७.१६.११ / रक्ख-रक्ष मि ( उ० पु०) २१.७ मागहणक्कडिया-मागधनक्कुटिका छन्द ७ ४.२२ रच्छ-रथ्या २.१०.१३ माणसणी-मानस्विनी, मानिनी ३.८.६ / रड-रट् इ ३.७.१०, ११.१२.६; माणिणी-मानिनी छन्द ११.२० २३ डेवि ( क्त्वा) ८.३६.५६ मारुयपणइणि-मारुतप्रगयिनी, रडिय-रटित, रटन ११.१६.११ वात प्रकृति वाली नायिका ४.७.१ । रण-रण (ध्वनि) हिं (बहु०) ८.१८.८ मालविरणी-मालविनी, मालवदेशीया / रणझगंत-रणझगाय + शतृ नायिका ७.१६.६; ११.१२.४ ४.५२४ रणझरिणय-रणझरिणत ७.६.७ मालिणी छन्द --मालिनी छन्द ३.४ ८ रणरण-रणरण ( ध्वनि ) ६८.३, ११.१४.१ ५.१ ४ माहप्प-माहात्म्य मिगि-मृगी नायिका भेद ४५.१४ । रणरणंत-रणरणाय् + शतृ ११.१२.४ रण्ण-रण्या ( देवी ) ४.४ ३, ५.५.६ मिच्च-मृत्यु ८.३१.८ रण-अरण्य मुंड-- मुण्ड, शिर २.७.७. ८.२७.४ ११.१५.५ मुंडिज-मुण्डय् ( कर्मणि ) °इ ३.७.४ Vरप्प-रम् इ ४.६.३ रमगी-छन्द ३.१.१७ मुखंगलीलक्खखंडक-छन्द ८.२६.१० रयडा-छन्द ८.१८८; ८.३०.७, ८.३१.८; ?/मुस - मृष् , स्पृश् इ ? ६.३.८. मुसुमूरइ-भञ्इ ८.३२.१०; ८.३३.१०, ८.३४.८ ११.४.१७ रयणमाल पद्धडिया-रत्नमाला मेर- ( दे ) मिरा, मर्यादा १.३.४ पद्धडिया छन्द / मेल्ल -- मुच् इ ८.३५.६ ; मेल्लेइ ३.५.३ ; ६.१४.१४ रयणियरु-रजनीचर, राक्षस २.४.२ ए (आत्मने०) ७.१२.४ ; °मि ८.३० १; रवण्ण-रमणीक ८.२६.२०; १०.६.५ °हि ( विधि०) ८.२६.२६ रसारिणी-छन्द २८.८ /मेल्लंत-मुच् + शतृ. ३.७.३ Vरह-( दे ) रह ( वस् ) /मेल्लंतियए-मुच् + शतु तिय __ रहना इ ४.१२.१८; ६.३.१४; ( स्त्रियांम् ) ८.१२.३ १०.४.३ मेह-मेघ २.४.१ रह-( दे ) रक्ष् छिपाना हि मोग्ग-मूक ६.२३.१ (द्वि० पु० एक०) ८.२.५

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372