Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 352
________________ शब्द-कोश ( यहाँ केवल विशिष्ट शब्दों का संग्रह किया गया है ) अवरुंडिअ-(दे) प्रालिङ्गित, हि .. अंगारय-प्रङ्गारक, अंगारा २.११.१ व्याप्त २.१.११ अंगिय–अङ्गिका, अङ्गदेशीया स्त्री ४.६.४ अवहत्थिय-अपहस्तित, परित्यक्त ८.३६.४८ अंतयड-अन्तकृत ( केवली ) १.२.६ /अवहेर-अवहेलय हिं . ५.२.८ 'णाणि-अन्तकृत् केवल ज्ञानी १.२.८ अविणीय-अविनीत २.४.५ अंबुल-मातृ ८.६.२ अविरोल-अविरल . . . ३.४.७ अंसय-अंश+क ४.५.४ अव्वो-मातृ ( सम्बोधने ) ८.४.१ अग्गिल-अग्रला ब्राह्मणी ६.८.१ असगाह-असदाग्रह, कदाग्रह ३.३.६ प्रच्छर-अप्सरा ७.६.७; ८.२७.४ असड्ढलन-असाध्य + क, ८.४१३ अच्छरिम-पाश्चर्य १२.६.७ असमच्छर-असम ( अनुपम ) अच्छिजमाण-आ+छिद्+शानच् १.६८ + अप्सरा, . १.४.८ प्रड-कूप ६.१६.६ असराल-( दे ) कराल .१०.६.१५ अडय-कूप+क . ६.१६.११ असालिय-असार+क, निष्तेज ११.२०.२३ अडयण-(द) कुलटा, व्यभिचारिणी ८.३१.६ अहम्म-अधर्म ८.३१.७ अणथमिश्र-अनस्तमित ( व्रत) १०.७.२ प्रहासी-आभाषिताः ४.५.६ अणह-अनघ, निष्पाप १,११.३ अहिवाअ-अभिप्राय ४,५.२ अत्थड्ढ-अर्थाढ्य, अर्थप्रचुर २.५.८ अहिहविय-अभिभूत ४.३.३ पद्धजाइयचित्त-अर्धजातिकचित्रछन्द८ २४ १६ 'आ' अब्बुयवासिणि-अर्बुदवासिनी (स्त्री) ४.१६.१ पाढत्त-आरब्ध ३.४.५, १०.१.१७ अब्बो-मातृ ( सम्बोधने) ८.६.१० पाणंद-पानन्द अब्भहिम-अभ्यधिक ३.५.४. (छन्द) ४.१२.१६, ११.२२.२० अमरपुरसुंदर-छन्द ६.१०.१३ /आणव-पा + ज्ञापय वेइ १२.१.४ री ६.११.१०। प्राणा-प्राज्ञा ११०.८ अरुह–अर्हन् , अर्हन्त ८.३१.१० प्राभिट्ट-(दे) भिडनाइ ६.४.१ प्रलोढा-(दे) मिथ्याचारिणी कुलटा ८ ३६.३७ पामेल्लिय-प्रा + मुक्त .६.४.६ अल्लल्लम-आर्द्र + आ + क ८.३७.११ आलि-वयस्या, सखी .. १२.२.१५ अवडयदिटुंत-प्रवड ( = कूप ) भावली-छन्द ८.२६ १२ दृष्टान्त ६.१५.२० आवेल्लण-आवर्तन, शरीर को अवरत्तर-(द) अनुताप, पश्चात्ताप ६.२३.७ मटकाना ११.११.५ अवरुंड-(दे) आलिङ्ग इ . ८.३५.४ पासासण-पाश्वासन १.१०.३ (द्वि० पु० एक०) ८.३.८ आसि-पासीत

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372