Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa
View full book text
________________
शब्द-कोश ( यहाँ केवल विशिष्ट शब्दों का संग्रह किया गया है )
अवरुंडिअ-(दे) प्रालिङ्गित, हि .. अंगारय-प्रङ्गारक, अंगारा २.११.१ व्याप्त
२.१.११ अंगिय–अङ्गिका, अङ्गदेशीया स्त्री ४.६.४ अवहत्थिय-अपहस्तित, परित्यक्त ८.३६.४८ अंतयड-अन्तकृत ( केवली )
१.२.६
/अवहेर-अवहेलय हिं . ५.२.८ 'णाणि-अन्तकृत् केवल ज्ञानी १.२.८ अविणीय-अविनीत
२.४.५ अंबुल-मातृ
८.६.२ अविरोल-अविरल . . . ३.४.७ अंसय-अंश+क
४.५.४ अव्वो-मातृ ( सम्बोधने ) ८.४.१ अग्गिल-अग्रला ब्राह्मणी
६.८.१ असगाह-असदाग्रह, कदाग्रह ३.३.६ प्रच्छर-अप्सरा ७.६.७; ८.२७.४ असड्ढलन-असाध्य + क, ८.४१३ अच्छरिम-पाश्चर्य
१२.६.७ असमच्छर-असम ( अनुपम ) अच्छिजमाण-आ+छिद्+शानच् १.६८ + अप्सरा,
. १.४.८ प्रड-कूप
६.१६.६ असराल-( दे ) कराल .१०.६.१५ अडय-कूप+क
. ६.१६.११ असालिय-असार+क, निष्तेज ११.२०.२३ अडयण-(द) कुलटा, व्यभिचारिणी ८.३१.६ अहम्म-अधर्म
८.३१.७ अणथमिश्र-अनस्तमित ( व्रत) १०.७.२ प्रहासी-आभाषिताः
४.५.६ अणह-अनघ, निष्पाप १,११.३ अहिवाअ-अभिप्राय
४,५.२ अत्थड्ढ-अर्थाढ्य, अर्थप्रचुर २.५.८ अहिहविय-अभिभूत
४.३.३ पद्धजाइयचित्त-अर्धजातिकचित्रछन्द८ २४ १६
'आ' अब्बुयवासिणि-अर्बुदवासिनी (स्त्री) ४.१६.१ पाढत्त-आरब्ध ३.४.५, १०.१.१७ अब्बो-मातृ ( सम्बोधने) ८.६.१० पाणंद-पानन्द अब्भहिम-अभ्यधिक
३.५.४. (छन्द) ४.१२.१६, ११.२२.२० अमरपुरसुंदर-छन्द ६.१०.१३ /आणव-पा + ज्ञापय वेइ १२.१.४ री ६.११.१०। प्राणा-प्राज्ञा
११०.८ अरुह–अर्हन् , अर्हन्त ८.३१.१० प्राभिट्ट-(दे) भिडनाइ ६.४.१ प्रलोढा-(दे) मिथ्याचारिणी कुलटा ८ ३६.३७
पामेल्लिय-प्रा + मुक्त
.६.४.६ अल्लल्लम-आर्द्र + आ + क ८.३७.११
आलि-वयस्या, सखी .. १२.२.१५ अवडयदिटुंत-प्रवड ( = कूप )
भावली-छन्द
८.२६ १२ दृष्टान्त
६.१५.२० आवेल्लण-आवर्तन, शरीर को अवरत्तर-(द) अनुताप, पश्चात्ताप ६.२३.७ मटकाना
११.११.५ अवरुंड-(दे) आलिङ्ग इ . ८.३५.४ पासासण-पाश्वासन
१.१०.३ (द्वि० पु० एक०) ८.३.८ आसि-पासीत

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372