Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa
View full book text
________________
३०४
शब्द-कोश
प्रासिकाल-पासीत् + काल,
Vउत्थरंत-अव + स्तृ + शतृ ६.१५.७ (भूतकाल ) ६.४.११ उद्धसिय-उत् + हसित
१.१.८ पाहाणप्र-आख्यानक ७.१२.६ उप्पाडिय-उत्पाटित
८.४१.१२ /आहज-आ + भुज् जेइ ५.६.२ उप्पेक्ख-उत्+प्र+ईक्ष् इ ८.१५.१०
उभिज-उद् + भृ ( कमणि ) °इ ५.४.६ इंगल-इङ्गाल, कोयला ६.१५.७ उब्भिय-ऊध्वित
५,५३ इंगाल-प्रङ्गार, कोयला ११.३.६ उमा-( तत्सम ) पार्वती
४.४.५ इंदिदिर-भ्रमर ५.३.५ उम्मायउ-उन्मादित
८.७.७ इंदिदिरि-भ्रमरी ११.१०.३ उम्माह-उन्माथ, उमाह, उत्साह
४.३.१ इड्ढिवंत-ऋद्धिवन्त २.६.६ उम्माहिम-उन्माथित, उन्मत्त
८.३५.२ इलरक्ख-इला ( भूमि ) रक्षक
११.६.२० खेत का रखवाला २.१३.५ उम्मो-ऊर्मों
२.१२.६ इहरत-इह + अत्र, अस्मिन् संसारे १२.७.५ उल्लल-उत् + लल् °इ
६.४.६ उल्लव-उत् + लप् °वेइ
२.१.३ ईरिम-ईरित, कथित २.१.८ उवरोहिप-उपरोधित
२१.५.६ ईसरसंगउ-ईश्वरसङ्गतः, महेश्वर
उवहाण-उपाख्यान
८.६.३ ___सङ्गतः
२.४.६ /उब्वर-उद् + वृ रेमि ८.३१.३ ईसास-ईर्ष्यालु ८.३२.६ उब्वरिअ-उद्वृत्त
८.२४.१७
उव्वसी-उर्वशौ ( छन्द ) ७.७.१० उंद-वाद्य ७६५ उबिविरु-उद्विग्न
२.१४.६ उंबर-उदुम्बर फल ६.२.१ उविग्विअ-उद्विग्न
११.१.१७ /उग्गोव-उत् + गुप् इ ११.४.१५ उज्वेल्लिम-उद्वेलित
११.१६.१० उग्घाडइ-उत् + घट् + णिच्
उज्वेविरू-उद्विग्न
४.३.७ . इ. .. ४.१०.६ ; ८.२८.४ उस-उत् + श्वस् °इ ६.३.६ उच्छंग-उत्सङ्ग, कोड़ , गोद६.१८.४ /उच्छल-उत् + चल् ग्लेवि (क्त्वा ) ७१८.१३ ऊरं-उर
११.६८ उच्छलण-उछलना ३.११ १२:६.१०.८ ऊसरछेत्त-ऊषरक्षेत्र ६.८६ ११.६.५ उच्छल्लिम-उच्छलित १.६.१२ : ६.२.१०; . य १.१.७, ७.१२.११ : ११.१५.१२ एक्कसि-एकशः, एकवार ७.१३.८ उच्छल्लिया-(स्त्री०) उच्छलिता ११.१८.१८ एक्कासिम-एकाश्रित, एकपक्षीय ५.१.११ उजड-(दे) उजाड़ २.१४.७ एण्हि-इदानीम्
११.१८६ उड्डाण-उड्डयन, उड़ान, उड़ना २.६.६ एतहि-(अप) इतस् , इधर ७४८ उहिया-ऊष्गिका (छन्द ) ८.२३.११ एत्तहे-(अप ) इतस् , इधर ८.३.१० उत्तसिय-उत्त्रस्त, भयभीत १.१.६ एयचक्क-एकचक्र ( नगर) उत्तहु-( दे ) तत्र, उधर ८.३.१० एवड-(अप) इयत् , इतना ८,३६.४

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372