Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 351
________________ ३०२ टिप्पण . सन्धि-१२ १२-१... ३. सुरपहाणु-[ सुरप्रधानः ] इन्द्रः। ५. आसई-आस्यानि मुखानि; णेत्तइँ-नेत्राणि । ६. जलयर सहत-जलचरा शोभन्तः। १२. चलग्गवि-चटित्वा। १२-२. ३. दढहयसर-दृढहतस्मरः-[ दृढतया-समूलतया हतः स्मरः येन केवलिना सुदर्शनमुनिना ]। ५. कयकय-दयवह-कृतकृत्यः, दयावहः । ६. णयवणवहन्यायजलप्रवाहः । ७. 'मह-मथ [ नः ]. णयसयमुह-नतशतमुखः । १२-३. ____३. गंभीरो तं पारावारो-समुद्रात् गम्भीरः। ५. दुज्जो-दुर्जयः । १२-४. ४. पारावारए-समुद्रे। १२-६. . १५. तार-द्वे पण्डिता, देवदत्ता । २०. सुद्धद्धणक्खत्ते-[ शुद्ध ] आर्द्रा नक्षत्रे। १२-७. १२-८. ७. दिहिसेणे-धृतिसेनेन। १२-९. १२-१०. ३. दुद्धर-दुर्द्धर।

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372