________________
३०२
टिप्पण .
सन्धि-१२ १२-१...
३. सुरपहाणु-[ सुरप्रधानः ] इन्द्रः। ५. आसई-आस्यानि मुखानि; णेत्तइँ-नेत्राणि । ६. जलयर सहत-जलचरा शोभन्तः। १२. चलग्गवि-चटित्वा। १२-२.
३. दढहयसर-दृढहतस्मरः-[ दृढतया-समूलतया हतः स्मरः येन केवलिना सुदर्शनमुनिना ]। ५. कयकय-दयवह-कृतकृत्यः, दयावहः । ६. णयवणवहन्यायजलप्रवाहः । ७. 'मह-मथ [ नः ]. णयसयमुह-नतशतमुखः । १२-३.
____३. गंभीरो तं पारावारो-समुद्रात् गम्भीरः। ५. दुज्जो-दुर्जयः । १२-४.
४. पारावारए-समुद्रे। १२-६.
. १५. तार-द्वे पण्डिता, देवदत्ता । २०. सुद्धद्धणक्खत्ते-[ शुद्ध ] आर्द्रा नक्षत्रे। १२-७. १२-८.
७. दिहिसेणे-धृतिसेनेन। १२-९. १२-१०.
३. दुद्धर-दुर्द्धर।