Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa
View full book text
________________
शब्द-कोश जिगजिगंत- जिग्जिगाय
झिज-क्षि°इ ... १०.६.१५ (ध्वन्या०)+ शतृ ६.१६.४ / झिजिवि—क्षि + क्त्वा ४.५.१६ / जिगिजिगंत- जिजिगाय् +
झिमिझिमिय – झिमिझिमित (ध्वन्य०) ७.६.१३ शतृ
११.१२ ५ झीणी-क्षीणा ( स्त्री० विशे०) ७.४.११ । जिण-जि, जिणेइ ६.२१.१२ । बिर-(दे) प्रा + लम्ब् + इर . जुइवलय-द्युतिवलय १.११.१० (ताच्छील्ये)
११.१२.८ 1/झुंज-युज् जुंजेइ २.११.६; झुरिण-ध्वनि- १.११.१३ ; ११.१३.५ -- जुंजहि
११.२.१४ झुम्मुक्क – ( दे ) झूमका ११.१२.८ जुष्ण-जीर्ण, जूना, पुराना ८१.१६ मूरिज-(दे) स्मृ. (कर्मणि, इ ८.१०.१ जुहिठिल्ल --- युधिष्ठिर । २.१०.६ V/ जूर-जर, भूरना इ ८.८.८; ८ १८.६
टणटगिय-टनटनित ( ध्वन्या० ) ६.११.३ /जूर -ज, जूरेइ
२.११ ७ V टरटर-(ध्वन्या० ) टरटराना जेमिय-जेमित ५.७.३ प्रति
८.१६.१ जेहउ – (अप०.) यादृक् , यादृश् ८.१२ १२; टलटलिउ–टलटलित ११.१४.१६
६.२३.३ टलटलिय-टलटलित........... ६.१२.६ जोअ-( दे ) दृश् , जोएइ ६.२०.५ टलटलियउ-टलटलायित; १.१.६ जोय-योजय इ . ४.१५.६ टिविल-वाद्य जोवणइत्तिप-यौवनवती ११.२.८ जोविन--( दे ) दृष्ट २ १३.७ 13-स्था, ठंति
६.७.१३
ठग--ठक, झकोलिय-( दे ) झकझोरित ११.१८.२० Vठव-स्थापय् वंति १२.१.१० / झप–पा + च्छादय °इ. ४ ११.१२ ठविया-स्यापिता
८.११.१ Vझंप-झम्प् , गोता लगाना २.१४.४ झपड-(दे) विकराल, विशाल ८.४४.५ /डंक-दंश् इ ८.२८.३ ; ८.४४.१० झंपतिय-प्रां + च्छादय् + शतृ
डंडंत-(ध्वन्या०) डमडमायमान ७.६.८ ' (स्त्री० विशे०) ... ८.२.६ डंभ-दम्भ ८.१३.१ ८.२४.८% झडप्पिम-(दे) झडप, झपट . १.७.१२ सील-दम्भशील . . ३.६.५ झडा-(दे) झडप, झपट २.१३.१ डभिया-दम्भिता, छलिता ७.१०.२ झणझरिणय-भणझरिणत (ध्वन्या०) ३.७.१२ डक्क-वाद्य
झलझल-जाज्वल इ ११.१७.१३, डमडमिय-(ध्वन्या० ) डमडमित ७.६.८ ... लंति
११.१५.१२ डर - ( दे ) दर् त्रस् डरेमि .. ७.१५.७ झलझलिय-जाज्वलित ६ १२.७ डर-दर, भय, त्रास .. २.११.६ झत्ति-झटिति, झटपट .. ४.७.२० । डरिय-त्रस्त
६.१२.४ झारण-ध्यान
:: ११.३.१० डिस-दंश् , डसंति - १२.७.८ झिझित-(ध्वन्मा) झनझनाते हुए ७.६.१० डसिया-दष्टा ( स्त्री० विशे०) ५.६ ११ झिक्किरि-वाद्य .:. ७६.१० डहण-दहन
६.४.६

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372